पृष्ठम्:तन्त्रवार्तिकम्.djvu/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९ सम्रवर्तके । तस्मात्प्रागेव ततलतैर्मेदभेदपरीक्षणम्॥ तिष्ठत् तयप्रयोजनकपनम्, विनियोगवाक्यं वा, न चि त दुत्तरकन्नं स्वरूपनिरूपणं युक्तम् । अज्ञातरूपस्य विनियोग शरवनियत स्म् च प्रयोजनकल्पननुपपतः। तत्तनिरपेक्ष त रूपं पृष्ठ।देवगवधार्यते । तकनवधतभेदाभेदानवर्तित्वं त् प्रयोजनविनियोगयोः । प्रमाणवच्चानेकमपि कल्पनयमित्य क्तम्। रूपपलब्धिवेलायां चेषेवादिनां न परस्पर समकक्षत्व- मेकप्रयजनत्वं चपलक्ष्यते । ततश्च निऽप्रतिद्वन्द्वे ऽवधारिते भे दे पश्चन किं चिदेकत्वापादने करणं संभवत । न च प्राग नभस्लब्धं मकाङ्क्षत्वं कपjयत् शक्यं, तेन च विन। यद्यप्येक प्रयोजनव वं भवं तथाप्यकावक'यदकवाक्यत्वाभावःकिमु त यद पभेदादिनियागभेदस्तद्वेदाच्च ।दृष्ट।यव ऽपि प्रयोजन भेदः। त्वत्पक्षे क्षेऽपि चवश्यं यावद्विनियोगं तेन तेन भवितव्यम्। इयां स्त विशेषः । तव ममस्तन्मन्त्रान्मम व्यस्तेभ्य । न चैषामष्ट यार्थत्वं ब्रह्मपदिष्टदृष्ट।ौ मधनत्वत् । तद्दल न च षां य।वता विना चोदितकरणसमर्थं नस्ति नवदनम्नतमपि कल्पनयं छिनझौत्यादि। यदा यथैव रथघोषेण माहेन्द्र स्तोत्रमुपाकरोतो ति वचनाद च कस्यपि विनियोगमात्रनुसंधनेन स्तोत्राभि मुख्यचिन्हत्वं भवति, एवमप्रेत्वादीनां छेदनादिसरणी तुत्व म । उभयमपि चैतत्प्रमाणवदिति सूत्रक्ररैः कैश्चित्कथं चिदा श्रितम्। सर्वथात्रैवमध्यवसतव्यम् । विकल व।क्यप्रयोगा। संभ वत् अवाचकप्रयोगानुपपत्तद्याध्यादरः। अथ वा यथाग्नत विनियोगानुसरात्तादृशेनैव सत्त्रं संस्काराधाने यतितव्यम् । तत्रनष्ठ।त्रभिप्रयाधीनो ऽन्यतरपरिग्रञ्च इति दृष्टप्रयोजनभे