पृष्ठम्:तन्त्रवार्तिकम्.djvu/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । दादपि सिहो वाक्यभेदः । किं च । अन्योन्यनिरपेक्षणां का।यन्यत्वे नियोगतः। | * प्रत्यक यागचतुत्वाद्यजुष्टमवकल्पत । तथा ऽऽयुर्यजेन कस्पतमित्येवमादीनां निराकक्षभिन्न पोपन घ्येनैकवपत्तिः सत्यप्येकार्थवे । न च तदस्ति। आयुः कस्पन दोन भिन्नत्वात् । निर्वापवदभेद इति चेत् न। कृप्तरिति मन्त्रवहुत्व चेदनयाः प्रत्यक्षत्वात् । इदं तावदर्थानामकम्- ङ्गापवादविवक्षायां सत्यां मन्त्रं। चरणमात्रं प्रयोजनम् । तत्र च बछुः क्लप्तय यन्त । तह्रदद्यार्थभदमन्तरण न भवतीत्यक्ष रोपसउर्जनभूत ऽर्थे नागत्वेनाश्रीयते । क्लनिविशेषवचनं च दृष्टार्थमिति मन्त्रबहुत्वापादनार्थत्वात्। यथा विभागत इति सकृच्छुननिर्वापर्धेन क्षण्यात् कनीनाम् । पनः पनरुच्चारित ब्दो ऽपि यथा विभगः सधनभेदे मत्यपि न भिद्यते, तथा वन प्तिभेदो ऽपि न भविष्यतीति मन्यते । नैतदेवमित्युत्तरम्, च समन्यविवक्षानुपयोगात् । अथ वा सिद्वन्तव।चैव यथा वि. भागेनैतदेवमिति स्वयमेवकवाक्यभूतमुत्तरं ददति । ननु च विभागवाक्यानमपि (९) भेदो ऽस्येवेति नोपन्यसन यम् । एवं तद्धि नैवेदं प्रभेदप्रतिपयर्थं, (२) किं सर्वं दृष्टान्तेन सहै. कत्वापादनपरत्वत्तदीयविकल्पा।पादनयोपन्यस्यति। यथा वि भागे तथा ऽत्र विकल्पः कस्मान्न भवति । नैतदेवमिति । स मागविषयत्वे किं विकल्पो भवति, न चेद् समान्यविवक्षा थेन विभागधदैकृथं भवेत्। बभृप्तिविशिष्टायुराद्यशसनपरत्व) - - - - - - - - (१) भग्ने गf विभजतु इत्यादीनि विभागषा यानामिति २. ५० षाष्ठः । ( :) ,9तीर्थमिति २ एः पटः ।