२१०
तत्रवार्तिके ।
शवलोक खभावश ईदृशं वक्तुमर्चति ॥
अत एव श्लोकस्योत्तरार्द्ध वक्तव्यम् ।
| तत्वावबोधः शब्द।न नास्ति श्रोत्रेन्द्रियाद्यतइति ।
न ह्यत्र कश्चिद्विप्रतिपद्यते बधिरेष्वेवमदृष्टत्वात्॥
असंदेदश्च वेद। नैं यद्यतं प्रयोजनम् ।
तदयसद्यतो नास्मत्पदवाक्यार्थनिर्णये।।
यतः पदार्थसंदेडस्तवद्वद्दवो वृद्धव्यवह्र।देव निवर्तन्ते ।
शेषश्च निगमनिरुक्तकस्पमूत्रनलीभियुक्तेभ्यः सर्वेषामर्थप्रति
पादनपरत्वात् । व्याकरणन पुनरतन्त्रकृयाद्या पदरूपमात्र
ऽन्वाख्यायमाने दूरादपेतमेवर्थज्ञानम् । तथाच
धातुभ्यः कल्पिते ननि क्रियायोगो ऽनुगम्यते ।
न चाभिधानवेलाय तत्प्रतीतिर्मनागपि ॥
गमड इत्यनडुत्पत्यनुसारी यि गन्तुमात्रमव गोशब्दा-
यमध्यवस्येत् । जतिशब्दश्चायं वृद्धव्यवह्रे ऽवस्थित यत्र प्र
सिद्वस्तत्रान्वख्याप्तव्यः। तथाच ॥
( कुशलो दरशब्दादेर्यावत्यनुगमस्थितः।
न तावत्येव शब्दार्थप्रसिद्धिर्यवतिष्ठते ।
अश्वकर्णाजकर्णाटे। समासानुगमे सति।
| अपेतवयवार्थे ऽथ दृश्यते वृत्तशब्दवत् ।
एवं राजन्यशब्द(द्रयतत्वाद्यनादरः।
व्याक्रियाविपरीतो ऽपि स्थितो लोकप्रसिद्वितः ॥
| यथा वेदविरुदो ऽर्थे दृष्टं शब्दानुशासनम्।
ततया यदि गृधेत वेदाङ्गत्वं विरुध्यते ।
कर्ट वामदेवाऽऽविति कठिवामदेवऽष्टसप्तभि
१९
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२७८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
