पृष्ठम्:तन्त्रवार्तिकम्.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । २११ धनप्रतिपत्तिवैयाकरणस्य भवति । वेदे तु ‘ततो वसु वामं स- मभवत् तस्माद्वामदेव्यं” “‘यदकन्तु यत्तत्कान्तेयस्य कलेयत्व मित्याद्यर्थव्यत्पत्तिदर्शनं व्याकरणानसरि णं प्रतिपत्तिं बध ते। तथा कल्पसूत्रकारैः कृष्णशं वसः कृष्णवल दो अजिने इ- त्येवमादिषु कृष्णदशदिविवरणश्रयणाद्याकरणशतेनाप्यनव गत। अर्था वेदार्थवित्परंपराप्राप्ता वदवाक्यपवपयवगतयू पादिशब्दर्थाश्च व्याख्यायन्ते । यथा चैवमादिषु व्याकरणन पेशणमेव निःसंशयार्थप्रतिपत्तिस्तथा स्थूलपृषत्यदिशब्द थै७वपि व्याख्याटपरंपरैव निर्णयक्षमेति न व्याकरणमपेक्षित व्यम् । किं च ॥ वक्यथष च संदद जायन्त य स इस्रशः । नैषां व्याकरणत्कञ्चित्पूर्वपक्ष ऽपि गम्यते ॥ / यदि वेदर्थसंदेवप्रयोजनं व्याकरणं भवेत्ततः किमर्थवादाः स्वतन्त्रः कं चिदर्थे प्रतिपादयन्यथ विधिशेषभूतास्तथा कि र्गवरोधनमैदुम्बरत्वस्य फलमुत प्रसंशार्थमुपात्तमिति तथा है तुविधिवेत्यर्थघदमस्त्रप्रयोगदृष्टदृष्टार्थत्वादिषु ग्रडैकत्वविव क्षादिषु च संदेचनपनयेत् । अथैवमादिषु मीमांसासिद्धत्वा द्यकरणे ऽनुपन्यसः ततः कल्पसूत्रकारवचनसिद्दकतिपयस्यू लgषयाद्यर्थनि ‘यप्रोजनता सुतरां नाश्रयया । अपि च ॥ लक्षणोत्ये ऽपि संदेचे व्याख्यानदेव निर्णयः। वेदशब्देष्वपि व्याख्या नैव दण्डैर्निवार्यते । व्याख्यानतो विशेषप्रतिपत्तिरित्यनयैव परिभाषया न हि संदेशदशशुणमिमि वत् न च संदेचदवेद इत्यपि शक्यं व क्रम् ॥