पृष्ठम्:तन्त्रवार्तिकम्.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । २९९ वसातुम् । ननु कतिपयस्पृष्टवेदवाक्योदाहरणछद्ममत्रेषु पा- णिनिप्रभृतिप्रणतेषु प्रातिशख्यानव प्रयोगशाखणति चेत्। न । तेषां पदस्वरूपेध्वेव व्यापारात् । पाणिनयदिषु | वि वेद स्वरूपवर्जतानि पदन्येव संस्कृत्य संस्कृत्योहृज्यन्ते । प्राति- शयैः पुनर्वेदसंहिताध्ययनानगतस्वरसन्धिप्रयतिविवृतिपूर्वा- ऊपर।ङ्गद्यनुसरण।वेदङ्गत्वमविष्कृतम् । पक्ततेननसंध्यानमागमस्य च नास्ति ते । अगमो ऽध्ययनप्रायः प्रक्च शब्दानुशासनम् । ब्राह्मणेन निष्कारणे धर्मः षडङ्गो वेदो ऽध्येय इति विद्वि ते ज्ञाने धर्मः शाखपूर्वं प्रयोगे ऽभ्युदय इति च व्य।इताभिधा नम् । यदपि च शब्दापशब्दज्ञानलाघवं प्रयोजनत्वेनोपदिष्टं तन्निराकृतप्रयोजनान्तरस्य लाघवमत्रमेव।वशिष्यतइति सत्य मेवोक्तम् ॥ यदि व गैरवस्यैव लघुत्वमुपचर्यते । विपर्ययापदेशेन श्रूरे कातरशब्दवत ॥ लोकप्रसिद्धानामेव शब्दनमत्यन्तविषमधातुगणोणादिदू त्रादिभिरलैकिकसंज्ञापरिभाषानिबट्सप्रक्रियैरनवस्थित स्थापना क्षेपसिदृन्तविचारै क्लेशनन्तं गत्वा यथावस्थितान् बादत्र मेव क्रियते, तत्रापि चोदाहरणव्यतिरिक्तेषु कस्य चिदेव सुष्ठ णयोजनसमर्थं दृश्यते । तेनात्यन्तगुरुः सञ्जयम्पायस्तुत्यर्थ- मेव लघुरित्युपचरितः । यदपि केन चिदुक्तम्॥ तत्त्ववबोधः शब्दानां नास्ति व्याकरणदृmइति, तद्रपरसगन्धस्यशेष्वपि वक्तव्यमासीत् । को हि प्रभ्यशगस्ये ऽथे शचतवावधारणम् । A २७