पृष्ठम्:तन्त्रवार्तिकम्.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० तत्रवार्तिके । शवलोक खभावश ईदृशं वक्तुमर्चति ॥ अत एव श्लोकस्योत्तरार्द्ध वक्तव्यम् । | तत्वावबोधः शब्द।न नास्ति श्रोत्रेन्द्रियाद्यतइति । न ह्यत्र कश्चिद्विप्रतिपद्यते बधिरेष्वेवमदृष्टत्वात्॥ असंदेदश्च वेद। नैं यद्यतं प्रयोजनम् । तदयसद्यतो नास्मत्पदवाक्यार्थनिर्णये।। यतः पदार्थसंदेडस्तवद्वद्दवो वृद्धव्यवह्र।देव निवर्तन्ते । शेषश्च निगमनिरुक्तकस्पमूत्रनलीभियुक्तेभ्यः सर्वेषामर्थप्रति पादनपरत्वात् । व्याकरणन पुनरतन्त्रकृयाद्या पदरूपमात्र ऽन्वाख्यायमाने दूरादपेतमेवर्थज्ञानम् । तथाच धातुभ्यः कल्पिते ननि क्रियायोगो ऽनुगम्यते । न चाभिधानवेलाय तत्प्रतीतिर्मनागपि ॥ गमड इत्यनडुत्पत्यनुसारी यि गन्तुमात्रमव गोशब्दा- यमध्यवस्येत् । जतिशब्दश्चायं वृद्धव्यवह्रे ऽवस्थित यत्र प्र सिद्वस्तत्रान्वख्याप्तव्यः। तथाच ॥ ( कुशलो दरशब्दादेर्यावत्यनुगमस्थितः। न तावत्येव शब्दार्थप्रसिद्धिर्यवतिष्ठते । अश्वकर्णाजकर्णाटे। समासानुगमे सति। | अपेतवयवार्थे ऽथ दृश्यते वृत्तशब्दवत् । एवं राजन्यशब्द(द्रयतत्वाद्यनादरः। व्याक्रियाविपरीतो ऽपि स्थितो लोकप्रसिद्वितः ॥ | यथा वेदविरुदो ऽर्थे दृष्टं शब्दानुशासनम्। ततया यदि गृधेत वेदाङ्गत्वं विरुध्यते । कर्ट वामदेवाऽऽविति कठिवामदेवऽष्टसप्तभि १९