१६
तमश्नार्तिके ।
यस्तु जातिकुलगोत्रधनवद्यवस्थिमविध्यनुमानमिति ॥
तत्रैकशब्दवाच्यानां जात्यादीनां व्यवस्थया।
दर्शनाद्विनियोगः स्यात्पद्मावत्तदिधर्मवत् ॥
यथैव पञ्चवत्तं तु मृगूणां वसिष्ठश्शनकात्रिवध्यश्चकाखसं
दृतिराजन्यानां नाराशंसे द्वितीयः प्रयाजः तनूनपादन्येषामि
| ति अन्वयतो व्यतिरेकतश्चोपलक्षणसंभवाद्यवस्थितविध्यवसनं
तथैव प्रतिजातिगोत्रनियतत्रिशिखेकशिखादिकन्यव्यवस्थित
विधिविशशेषानुमानोपपत्तिरस्तीति दृष्टान्तदार्यान्तिकवैषम्यम् ।
लिङ्गभवाच नित्यस्य ॥ १३ ॥
व्यक्तयाकृत्यभिधेये ऽर्थे प्रत्याख्याने विशेषणे ।
लोहितशादिचिनामधनन्या निरक्रिया ।
जातिव्यक्तिवायुपपदाभावे ऽपि कर्तुगत संस्थानवर्णादिगु
णविशेषोपलक्षणेन कृष्णकेशधानवदधिकारनियमः सेत्स्यनी
त्याशय निराक्रियते ।
लिङ्गाभावश्च नित्यस्य नास्ति कर्तर्विशेषणम् ।
नियतेन दि लिहून नित्यः कत्तोपल च्यते ॥
यच्चिी दाक्षिणात्यानी लोचिताघादि कल्प्यते ।
अन्येषामपि तदृष्टं तदनाचरतामपि॥
इष्टमाचरणं चैतत्तच्चिरचितेष्वपि।
तस्माद्यवस्थितैश्चित्रैर्नाधिकारो विशोध्यते ॥
यस लिङ्गविशेषणं नित्यशब्दं मन्यते तस्योपसर्जनसलिङ्ग
सापेक्षत्वादसमर्थसमासप्रसङ्गः । ननु लिङ्गशब्दस्य नित्यसपे
चत्वात्कार्यं क्षिप्तसंबन्धन्तरत्वेन सामर्थविघाताभावाद्भवितव्य
A
९
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२५४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
