पृष्ठम्:तन्त्रवार्तिकम्.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ तमश्नार्तिके । यस्तु जातिकुलगोत्रधनवद्यवस्थिमविध्यनुमानमिति ॥ तत्रैकशब्दवाच्यानां जात्यादीनां व्यवस्थया। दर्शनाद्विनियोगः स्यात्पद्मावत्तदिधर्मवत् ॥ यथैव पञ्चवत्तं तु मृगूणां वसिष्ठश्शनकात्रिवध्यश्चकाखसं दृतिराजन्यानां नाराशंसे द्वितीयः प्रयाजः तनूनपादन्येषामि | ति अन्वयतो व्यतिरेकतश्चोपलक्षणसंभवाद्यवस्थितविध्यवसनं तथैव प्रतिजातिगोत्रनियतत्रिशिखेकशिखादिकन्यव्यवस्थित विधिविशशेषानुमानोपपत्तिरस्तीति दृष्टान्तदार्यान्तिकवैषम्यम् । लिङ्गभवाच नित्यस्य ॥ १३ ॥ व्यक्तयाकृत्यभिधेये ऽर्थे प्रत्याख्याने विशेषणे । लोहितशादिचिनामधनन्या निरक्रिया । जातिव्यक्तिवायुपपदाभावे ऽपि कर्तुगत संस्थानवर्णादिगु णविशेषोपलक्षणेन कृष्णकेशधानवदधिकारनियमः सेत्स्यनी त्याशय निराक्रियते । लिङ्गाभावश्च नित्यस्य नास्ति कर्तर्विशेषणम् । नियतेन दि लिहून नित्यः कत्तोपल च्यते ॥ यच्चिी दाक्षिणात्यानी लोचिताघादि कल्प्यते । अन्येषामपि तदृष्टं तदनाचरतामपि॥ इष्टमाचरणं चैतत्तच्चिरचितेष्वपि। तस्माद्यवस्थितैश्चित्रैर्नाधिकारो विशोध्यते ॥ यस लिङ्गविशेषणं नित्यशब्दं मन्यते तस्योपसर्जनसलिङ्ग सापेक्षत्वादसमर्थसमासप्रसङ्गः । ननु लिङ्गशब्दस्य नित्यसपे चत्वात्कार्यं क्षिप्तसंबन्धन्तरत्वेन सामर्थविघाताभावाद्भवितव्य A ९