प्रथमाध्यायस्य तृतीयः पद । १५
त्वर्थविषयः सर्वपुरुषधर्म इत्येवं नीयमानमसंघहोदाहरणे
ज्येष्ठमव स्यात् ।
अनाख्येयत्वमुक्व च पथं यैः स्खविकल्पितैः।
अन्वाख्यानं कृतं तच्च पूवेक्तेन विरुध्यते ॥
विध्युपदेशकर्तव्यताभावनाशब्दानां ह्यत्यन्ताभूनमेव बहु
भाषित्वप्रख्यापनापरपर्यायत्वमध्यारोप्याचशाणेन स्खयमन
यत्वमतीव स्थापितम् । यद्यपि तावदाख्यातप्रत्ययः कर्तृशक्ति
तदधरद्रव्यमात्रं वा वदेत्तथापि ब्राह्मणे यजमान इतिवदुपप
दाधानविशेषावस्थानत्वात्तदधीनजात्यादिवृत्तिधमनुरुध्यमा
न न स्खगतव्यक्तयकृतिवचनत्वविचाराधीनधिकारित्वनिर्णयः
स्यास्किमुत यदा कर्नभिधाननिरपेविधिर्भावनादित्रवाचि
त्वमवावस्थास्ज़त । यदि चेतावन्मात्रमेव सर्वधर्मत्वकारणं भ
वत् । ततो राजसूयाश्वमेधवैश्यस्तोमादीनामप्येवमात्मकाख्या
तप्रत्ययविधेयत्वाविशेषात्सर्वधर्मत्वप्रसङ्गः । अथ तेषामनिर्दे
श्यार्थप्रत्ययविदितानामपि राजाद्युपपपदवशादसर्वधर्मत्वम् ।
एवं तत्राप्यसर्वधर्मत्ववादिना तदेवोपन्यसनयम् । सर्वधर्भ
त्ववादिना च निराकर्तव्यम् । तच्चचारानुरूपव्यक्तय।कृतिवचन
त्वासंभवात्सामथ्र्यलभ्यमनुष्याकृतिमात्राधिकारप्रतिपत्तेर्वा नि
राकृतमेव । तद्यथा चोत्तरसूत्राणि लिङ्गाभावाच्च नित्यस्य। ख्या
दि देशसंयोगादित्येवमादीनि उपपदोपन्यासप्रत्याख्यनाथ
नि सङ्गस्यन्ते । तस्मात्सर्वाधिकारन्यायत्वादिधानस्य व्यवस्थित
देशाचार गृधधर्मक्षत्रनिबद्धम्र्माणमपि सर्वधर्मत्वम् ।
दर्शनद्विनियोगः स्यात् ॥१२॥
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२५३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
