पृष्ठम्:तन्त्रवार्तिकम्.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पद । १५ त्वर्थविषयः सर्वपुरुषधर्म इत्येवं नीयमानमसंघहोदाहरणे ज्येष्ठमव स्यात् । अनाख्येयत्वमुक्व च पथं यैः स्खविकल्पितैः। अन्वाख्यानं कृतं तच्च पूवेक्तेन विरुध्यते ॥ विध्युपदेशकर्तव्यताभावनाशब्दानां ह्यत्यन्ताभूनमेव बहु भाषित्वप्रख्यापनापरपर्यायत्वमध्यारोप्याचशाणेन स्खयमन यत्वमतीव स्थापितम् । यद्यपि तावदाख्यातप्रत्ययः कर्तृशक्ति तदधरद्रव्यमात्रं वा वदेत्तथापि ब्राह्मणे यजमान इतिवदुपप दाधानविशेषावस्थानत्वात्तदधीनजात्यादिवृत्तिधमनुरुध्यमा न न स्खगतव्यक्तयकृतिवचनत्वविचाराधीनधिकारित्वनिर्णयः स्यास्किमुत यदा कर्नभिधाननिरपेविधिर्भावनादित्रवाचि त्वमवावस्थास्ज़त । यदि चेतावन्मात्रमेव सर्वधर्मत्वकारणं भ वत् । ततो राजसूयाश्वमेधवैश्यस्तोमादीनामप्येवमात्मकाख्या तप्रत्ययविधेयत्वाविशेषात्सर्वधर्मत्वप्रसङ्गः । अथ तेषामनिर्दे श्यार्थप्रत्ययविदितानामपि राजाद्युपपपदवशादसर्वधर्मत्वम् । एवं तत्राप्यसर्वधर्मत्ववादिना तदेवोपन्यसनयम् । सर्वधर्भ त्ववादिना च निराकर्तव्यम् । तच्चचारानुरूपव्यक्तय।कृतिवचन त्वासंभवात्सामथ्र्यलभ्यमनुष्याकृतिमात्राधिकारप्रतिपत्तेर्वा नि राकृतमेव । तद्यथा चोत्तरसूत्राणि लिङ्गाभावाच्च नित्यस्य। ख्या दि देशसंयोगादित्येवमादीनि उपपदोपन्यासप्रत्याख्यनाथ नि सङ्गस्यन्ते । तस्मात्सर्वाधिकारन्यायत्वादिधानस्य व्यवस्थित देशाचार गृधधर्मक्षत्रनिबद्धम्र्माणमपि सर्वधर्मत्वम् । दर्शनद्विनियोगः स्यात् ॥१२॥