पृष्ठम्:तन्त्रवार्तिकम्.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । १८७ मेवेच समासेन देवदत्तस्य गुरुकुलमिति यया ॥ नततयमननष्टमपद्यन्तरसङ्गतः । नित्यं नापेक्षते लिङ्गं देवदत्तं यथा गुरुः । गुरुशब्दस्य हि शिष्यापेक्ष एवात्मलाभ इति देवदत्तशब्दो पातशिष्यसंबन्धानतिरेकान्तणंतखर्थत्वनभ्यधिकापेक्षाकृत समर्थप्रतिबन्धप्रसङ्गः । इदं लिङ्गस्य लिङ्गत्वं गम्यते लिङ्ग्यपेक्षया। न च लिङयभिधाय्येतन्नित्यस्येति पदं मतम् ॥ यद्यपि चैष गम्यगमकसंबन्धे सति लि ङ्गशब्दः प्रवर्तते तथापि गुरुशिष्यपितापुत्रादिसंवन्धवन्नस्य तदपेशप्रवृत्तिनिमित्तसंब न्धिशब्दत्वप्रसिद्विः॥ लिङ्गो यैगिकशब्दत्वात्सदा लिङ्गमपेक्षते। लिङ्गशब्दस्तु धात्वर्थं मुक्वा नान्यदपेक्षते ॥ लियते ऽनेनेति हि क्रियायोगनिमित्तो यद्यपि लिङ्ग शब्द इति न संबन्धिशब्दत्वेनोच्यते तथापि तु क्रियागतकारकान्त रापेक्षा न मुञ्चतीति कामं लिङ्गिनो लिङ्गदर्शनमित्यदे। भवे दप्यसमर्थोपरिचरः। नित्यत्वं पुनर्लब्धखर्थलिङ्गापेक्षितं तद् र्मतया परयोपनयनइति तत्संबन्धापेक्षायामपरिव। य्ये ऽस मर्यप्रसङ्गः । तस्मान्नित्यस्येति नियतचिन्नोपलक्ष्यकर्तृविशेषण मेषाधिकारविशेषणं वा नियप्तस्य कर्तुर्नित्यस्याधिकारस्य वा न प्रतिपादकं किं चिच्चिह्नमस्तीति न तदभिधाय्युपपदविशोषि तव्यवस्थितदोलाकादिविधानोपपक्तिः । A A आख्या हि देशसंयोगात् ॥ १९ ॥