१०२
तम्घ्रवर्तिके ।
दोहयोः कालभेदादसंयुतं श्रुतं
स्यात् ॥ २८ ॥
एवं क्रमस्य विरोधं दर्शयित्वेदानीं विरोधं दर्शय-
ति । शाखाहरणादीनामौपवसथ्ये देशसामान्याद्वा
न्तरप्रकरणाद् दध्यथैवं प्राप्नति ।
प्रकरणाविभागाद तत्संयुक्त
स्य कालशास्त्रम् ॥ २६ ॥
प्रधानं धर्मदेशे क्रियमाणं क्रमं प्रतिपद्यते । प
ठ्यमानं च अवान्तरप्रकरणं दधियागस्त्वमावास्यायां
पठ्यते क्रियते च । तस्मात्तुल्यं पयसा। दधित्वमिद्ध
स्तु के चित्तस्य धर्माः पूर्वेद्युः क्रियन्ते । न च ते शाखा
इरण। दीनां ग्राहका गुणानां च परार्थत्वादसं बन्ध इति
स्थितत्वात् । तस्मादुभयसंयुक्त स्य शाखा हरणादेर्वचना
त्पूवथुः करणं न दध्यर्थत्वादित्यदोषः ।
तद्वत्सवनान्तरे ग्रहाम्नानम् ॥३०॥
ग्रहधर्मणां प्रातःसवनस्य च समानदेशे समा
स्नानमनुष्ठानं चेत्यनेनातुल्यशङ्कायां तुल्यत्वमापाद्यते ।
प्रकरणं तावत्सवनत्रयोपतस्य ज्यं तिष्टोमस्य समानम् ।
न च प्रातःसवनस्य निष्फलस्यावान्तरप्रकरणं न च प्र
करण विरोधि स्थानं विनियोजकं भवति । तस्मात्सवना
न्तरग्रहणामपि धर्मः स्युरिति । एतेनास्लेय।न षोमी
यादिपुरोडाशधर्मशाधारण्यमुक्तम् ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/११६८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
