पृष्ठम्:तन्त्रवार्तिकम्.djvu/११६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य षष्ठः पादः । ११०१ रणग्रहणं भवति । अत्र प्रदेशान्तरउत्पन्न ऽग्नौ नौ षोमीयः प्राकृतैस्ताघनिष्प्रतिबंन्टै: क्ळ्प्तोपकारैश्च नि राकाङ्क्तः‘ तत इहानीतः सन्ननन्यप्रयोजनान् धन्साका झन्पश्यन्ननुमितकथंभवः संबध्यते स्थानस्य चैतदेव लक्षणं यदुत धर्माणां साकाझ्वेन प्रधानस्य मद्य कथंभावं संबन्धस्तस्मात्सूक्तं स्थानाविति। लिङ्गदर्शनाच्च ॥ २६ ॥ सर्वेषां द्वयोर्वा समानविधानत्वे सवनये पशपु रोडशदर्शनं नोपपद्यते । पुरोडाशयागस्य हि देवतासं स्कारार्थत्वं वक्ष्यति स च लिङ्गदग्नीषोमावेव संस्कर्त शक्नोति नग्निं न च समानविधानत्वेनोहः सिद्धान्त थासंभवति तस्मात्पुरोडाशदर्शनदातिदेशिकाः सवन यस्य धर्म इति । अचोदना वा गुणार्थेन ॥ २७ ॥ सत्यं देवतामं स्कारर्थः सन्न प्राप्नोति न वयं केवल स्तदर्थः किं तर्हि सुषिरो वा एत हि पशरित्युपक्रम्य छिट्रपिधानाथ ऽयतश्च विना पि देवतां सवनीयस्य च्छिदं पिधातुं पुरोडाशः करिष्यते । तेन समानविधा- नत्वे ऽप्यदोष इत्युक्तो सूचेणोत्तरमाह न च्छिदपिधा नथुनस्य चदना विधिवन्निगदानां हेतुवन्निगद्दानां चैवं जातीयानामर्थवादत्वोनोक्तत्वान्न हि छिट्रपिधानं ऋतुना पेक्षितं नापि पुरोडाशयगे कृते दृश्यते । तस्मा नैतत्प्रयोजनमिति यथोतामेव लिङ्गदर्शनं सिद्धम् ।