पृष्ठम्:तन्त्रवार्तिकम्.djvu/११६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ तम्घ्रवर्तिके । दोहयोः कालभेदादसंयुतं श्रुतं स्यात् ॥ २८ ॥ एवं क्रमस्य विरोधं दर्शयित्वेदानीं विरोधं दर्शय- ति । शाखाहरणादीनामौपवसथ्ये देशसामान्याद्वा न्तरप्रकरणाद् दध्यथैवं प्राप्नति । प्रकरणाविभागाद तत्संयुक्त स्य कालशास्त्रम् ॥ २६ ॥ प्रधानं धर्मदेशे क्रियमाणं क्रमं प्रतिपद्यते । प ठ्यमानं च अवान्तरप्रकरणं दधियागस्त्वमावास्यायां पठ्यते क्रियते च । तस्मात्तुल्यं पयसा। दधित्वमिद्ध स्तु के चित्तस्य धर्माः पूर्वेद्युः क्रियन्ते । न च ते शाखा इरण। दीनां ग्राहका गुणानां च परार्थत्वादसं बन्ध इति स्थितत्वात् । तस्मादुभयसंयुक्त स्य शाखा हरणादेर्वचना त्पूवथुः करणं न दध्यर्थत्वादित्यदोषः । तद्वत्सवनान्तरे ग्रहाम्नानम् ॥३०॥ ग्रहधर्मणां प्रातःसवनस्य च समानदेशे समा स्नानमनुष्ठानं चेत्यनेनातुल्यशङ्कायां तुल्यत्वमापाद्यते । प्रकरणं तावत्सवनत्रयोपतस्य ज्यं तिष्टोमस्य समानम् । न च प्रातःसवनस्य निष्फलस्यावान्तरप्रकरणं न च प्र करण विरोधि स्थानं विनियोजकं भवति । तस्मात्सवना न्तरग्रहणामपि धर्मः स्युरिति । एतेनास्लेय।न षोमी यादिपुरोडाशधर्मशाधारण्यमुक्तम् ।