पृष्ठम्:तन्त्रवार्तिकम्.djvu/११६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११०३ तृतीयाध्यायस्य षष्ठः पादः । रशना च लिङ्गदर्शनात् ॥ ३१ ॥ अग्नीषोमौर्य यूपपरिव्याणमानाय पुनः सवनीये स अश्विनं ग्रहं गृहीत्वेत्या 'न।तं तच्च निर्गुणपुनःश्र वण्णत्कर्मान्तरमुभयोश्च केन चिद् द्रव्येण भवितव्यम् । यच्च परिव्याणद्रव्यं सा रशना लोके वेदे च प्रसिद्द । ते नोभयत्र तादादेव रशना प्रदीप्ता । सा च किंमयी किं धर्मा चेयपक्षिते नषोमीयस्य स्थानानुमिते प्रकरणे निष्टद्दर्भमयौ प्रपिष्टानां कतब्येत्याननविशेषः प्रतीयते न सवनयपरिव्याणस्य । तस्मादितरपशधर्मवदेव रशनेतिकर्तव्यता नौषोमीययैवति । तथा प्राप्ते लिङ्गदर्शनात्साधारणत्याह । न हि सवनीयंत्य त्तिवाचं त्रिष्टत्वानुवादो रशनाधर्मसाधरण्याहिनो- पपद्यते । का प्राप्तिरिति चेत्तमह वाक्यसंयोगाद्शन मावस्य स्थानदनौषोमीयस्य वाक्यं च तस्माद्वलवत्तर मिति । ननु न तह क् हि तदर्थत्वादित्युत्तरं वच्यति तेनाग्नीषोमयापूर्वयुक्तत्वाद्यवस्था स्यादिति । नेतदेवं न चैषा साक्षात्पशसंबन्धिनौ किं तर्हि यूपड्गं व तत्संस्कारादिति वक्ष्यति तेनेदृशमेकवाच्यत्वमेतत् । यूपपरिव्याणमधारणसाधनस्यंते धम्म इति यथा च ग्लीषोमीयस्यमेतद् यूपपरियाणमेवं च यूपैकत्वात्सवनौ यस्थं यूपपरिव्याणाम् । इयमपि चापूर्वमाधनमिह प्रतौ यते न तु दर्शपूर्णमास बर्हिरिव पिण्डपितृयज्ञे भवि ष्यति । तस्मादर्हि जेम्वषम्यात्साधारण रशनधर्माः । आराच्छष्टमसंयुतमितरैरस निधानात् ॥ ३२ ॥ 4 = S