पृष्ठम्:तन्त्रवार्तिकम्.djvu/११७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११०४ तन्त्रघार्तिके । प्रसङ्गाद्दक्यप्रकरणविरोधाविरोधी विचार्यते । तत्र स्थानं बाधित्वा प्राकरणिकही गहधर्मा इति प्रतीतेरनारध्याधोतार्थत्वमशक्यं प्रत्येतुं तेनासं युक्तमित्याह । संयुक्तं वा तदर्थत्वाच्छेषस्य त तु निमित्तत्वात् ॥ | २३३ ॥ । प्रकरणस्याविशेषकवत् ज्योतिष्टोमापूर्वसधन स्यैवैते इत्येवं सुराहदिभ्य निवर्तमाना . प्रकरणे व्यवतिष्ठन्ते । येषां त्वप्रकरणाधीतानन्नपि तदस्ति ते - घेणेव न्यायेन वाक्यसंयोगाद्रवन्तो भवितुमर्हन्ति अश्व दाभ्यादीनामपि धर्मवत्त । निर्देशादावतिष्ठत ॥ ३४ ॥ मैत्रावरुणादि पणादीनां प्रकरणिक सर्वार्थत्व बघेन वाक्यद्यवस्था । अत्र तु प्राकरण्टिकव्यवस्थाय धेन वाकाटसर्वार्थवभियदृष्टान्तः। अग्न्यङ्गमप्रकरण तयत् ॥ ३५ ॥ नैमित्तकमतुल्यत्वादसमानवि धानं स्यात् ॥ ३६ ॥ प्रधिकरणद्वयेन कार्यप्रयुक्तवद्धर्माणां साधारण्य सुक्तं फलचमसो पि चेष्यविकारत्वात्सोमकार्यं घ ते । तस्मात्तस्यपि समधर्मविधिः साधारणो यथा