१०५८
तदेकपात्राणां समवायात्॥४३॥
यद्येतदन्यन्तप्राप्तं विधीयेत ततो यतः कुत
श्चित्प्रायेंत लौकिकमे व स्वेतन्नियस्यते तस्य यादृशे
विषये प्राप्तिः स न निवार्यते । समानपत्राणां तु समं
स्यादश्रुतवादित्यनेन न्यायेन स मविभागे सति वैषज्य
प्रस तावनुज्ञाप्य कार्यम् । सत्यपि सोमेननुच्छिष्टये
तकृते चदृष्टदोषभावे प्रत्यक्षेणेव सहभोजनदू व्यी-
कोत्पत्तेरुपपती रनुज्ञवसरो भवति । तस्मादेकपाषा-
णमिति ।
याज्यापनयेनापनीतो भक्षः प्र-
वरवत ॥४४॥
व्योतिष्टोमे फटतु ग्रहे जासु यजमानसप्तमानां या
अप्रयोगा।” वरगणमान्न तेषु यजमानस्य यज त
याश्च पक्षद्वयं विहितं क्षेत्रे प्रत्यर्पणं स्वयं वोञ्चरणम् ।
तत्र यदा वयं यजति तदा किं वषट्कार स्तन्निमित्तश्च
भक्षो ऽपनयते नेति संदेहे नपनयो वचनभावात् ।
अन्यायनये च नान्यस्यापनयः असंबन्धात् । यजमानस्य
चपनयनं धूयते न वषट् कारभक्षयोः। तस्मवथ याज-
या अपनये सत्यपि हेतुर्वर्णं नापनीयते तथा भश्च पौ
ति । ननु च यदा स्वयं यजते तदा नैवापनयो भवति
यजमानस्य यजति व चमत् । यदा तु स भिर्
ष्यति तदा ऽपनयो ऽत एवं विचारयितव्यं वि या
अपनये यजमानात् भक्ष अपनौयते नेति । उच्यते ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/११२४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
