पृष्ठम्:तन्त्रवार्तिकम्.djvu/११२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एतीयाध्यायस्य पञ्चमः पादः । १०१७ यथानिमित्त नैमित्तिकोपनिपातावषट्कृते गुरो तौति प्रथमं•8ष्टव्यापारो निमित्त पश्चादध्वर्योट्समः। ननु च तस्याप्यभिषवः प्रथमतरमासीत् । सत्यम- सीत् न तु तयतो निमित्तत्व सुभाभ्यां वा न हि तयोर्ध सैशास्त्रमित्येवं सतियोर्निमित्तत्वात् । यस्य च नाम सेतुश्चित्पूर्वे हविरद्यमा सातेयेत माहेतुरेव केवलय प्रथमं भक्षभन्ति तस्याप्येतेन सूवद्वयेन वषट्कर्तुमाचे टशब्द इति प्रतिपादितं भवति । वचनादनुशतभक्षणम् ॥४०॥ ततसोमो नमुपइते नेयेतस्थथंक यनथसत्त रविवक्षायें.चैतत्पूवम् । तपइत उपइयवंत्यनेनानु ज्ञापयेल् लिङ्गात् ॥४॥ तदुपघ्नं केन कर्तुं व्यमत अइ उपहूत उ प्रयवेत्यनेनेति । उभयोरनुज्ञाप्यानुज्ञपकयोव्र्यापार प्रदर्शनार्थं सकलो चरणम् । सर्वथा लौकिकेन तावत कतेयमित्यर्थः । तत्रर्थारप्रतिवचनम् ॥४२॥ वदनमिति वा पाठः / समस्तमेव प्रश्नप्रतिवचन योरेशन या लौकिकः प्रयोग इति प्राप्तवुच्यते । अर्थ ( तमे ण पाठक्रमं बाधित्वोपहूत रथेषमप्यनुज्ञायां । प्र योतव्यः । १३२