पृष्ठम्:तन्त्रवार्तिकम्.djvu/११२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१९ तरचार्तिके । एकस्मिन्पात्रे नेको भक्षयिता साधितः इदानीं तङ्गतः क्रमादिविशेषाः प्रतिपाद्यन्ते। तवध्वय प्रथमं भक्षयति न समर्पणभूयस्त्वेन प्रयोगो विक्षेप्स्यते । अ न्यथा पुनरध्वर्यु' ण समर्पिते पुनरपि तस्मै समर्पणादि वेपः स्यादिति मत्वा क्रमादध्वर्युः पूर्व इत्याह । होता वा मन्त्रवर्णात् ॥ ३६ ॥ बलवति प्रमाणे विहिते दुर्बलोपन्यासः क्लिष्टो भ- वतौति मन्वर्थं तावदुपन्यस्यति । तव वस्तुतिपरो मन्त्रो हौवकारिणां प्रथमं भवं दर्शयति एते वदन्त्यभि घवे क्रियमाणे शब्दं कुर्वन्ति शत वसहस्रवरचभिक्रन्दः न्ति । वदनमे वोत्तरेणाभिक्रन्दनेन विशेषितं हरितेभि- रासभिः सोमसंपर्कोनीला कतैर्मुखैर्विष्णैकर्मणि ग्रावाणः सुकृतः शोभनकारिणः सुकृत्यया सुकृधेन हतुश्चित् होतुरपि पूर्वे हविरथं हेतुर्यत्प्रथममदनयं तदाऽऽशत भुतवन्त इति ब्रुवन् वषट्कत्तु: प्रथमभव इति दशेय येवं हीतेव न: प्रथम: पाहोति यथा होता प्रथमं पिब- तयुपमानात् प्रसिद्धिर्गम्यते । वचनाच्च ।३७। वषय कत्त: प्रथमभक्ष इति विशिष्टविधानं पूर्व मेवोतम पूर्वत्वाच्च नानेकविधिदोषः । समस खाधिकः समासेनैकपदौभूतैककारकविधानात्तस्य तस्योपदिश्ये तेत्येतमस्ति । कारणानुपूर्याच्च ॥३८॥