पृष्ठम्:तन्त्रवार्तिकम्.djvu/११२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०५८ तदेकपात्राणां समवायात्॥४३॥ यद्येतदन्यन्तप्राप्तं विधीयेत ततो यतः कुत श्चित्प्रायेंत लौकिकमे व स्वेतन्नियस्यते तस्य यादृशे विषये प्राप्तिः स न निवार्यते । समानपत्राणां तु समं स्यादश्रुतवादित्यनेन न्यायेन स मविभागे सति वैषज्य प्रस तावनुज्ञाप्य कार्यम् । सत्यपि सोमेननुच्छिष्टये तकृते चदृष्टदोषभावे प्रत्यक्षेणेव सहभोजनदू व्यी- कोत्पत्तेरुपपती रनुज्ञवसरो भवति । तस्मादेकपाषा- णमिति । याज्यापनयेनापनीतो भक्षः प्र- वरवत ॥४४॥ व्योतिष्टोमे फटतु ग्रहे जासु यजमानसप्तमानां या अप्रयोगा।” वरगणमान्न तेषु यजमानस्य यज त याश्च पक्षद्वयं विहितं क्षेत्रे प्रत्यर्पणं स्वयं वोञ्चरणम् । तत्र यदा वयं यजति तदा किं वषट्कार स्तन्निमित्तश्च भक्षो ऽपनयते नेति संदेहे नपनयो वचनभावात् । अन्यायनये च नान्यस्यापनयः असंबन्धात् । यजमानस्य चपनयनं धूयते न वषट् कारभक्षयोः। तस्मवथ याज- या अपनये सत्यपि हेतुर्वर्णं नापनीयते तथा भश्च पौ ति । ननु च यदा स्वयं यजते तदा नैवापनयो भवति यजमानस्य यजति व चमत् । यदा तु स भिर् ष्यति तदा ऽपनयो ऽत एवं विचारयितव्यं वि या अपनये यजमानात् भक्ष अपनौयते नेति । उच्यते ।