पृष्ठम्:तन्त्रवार्तिकम्.djvu/११२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य पञ्चमः पादः । १९५९ याजाभक्षत्रषट्काराः प्राप्ता सेतुः समाख्यया । यजमानस्य याजेति ततो ऽपनयनं श्रुतम् ॥ शैव समाख्यया हि प्राक् यजमानस्य याजयति यतो वचनम् सर्व हेतुः प्रपितं तत्र वचनेन ।तुं यजमानसंबन्धि कृतं वषट्कारादयस्तु हेतुस्तदवस्था एव । यदि पुनर्यजमानादपनय इति व्याख्यायेत ततः स्तस्य याजप्रमत्रं प्रापितं सदपनौयतइति वषट्का रादिप्रयभावादपनय।शद्देव न स्यात् । तस्माद्यजमा नस्य याजेत्यनेन याजमानपनयादषट्कारस्य च याज्ञातो ऽनवन्तव्यतिरेकादङ्गाङ्गित्वाभावाच्च यजमा नेन प्रयुजमानया उपरि कृत वषट्कृत्य भक्षयेत् । वषट्कारनिमित्तो हि भक्षो न यानिमित्स तब नपनीत । यष्टव कारणागमात् ॥ ४५ ॥ यदि यजमानस्य याज्येत्येतावन्मtत्वमेव धूयेत ततः कदा चिसापनयेत भक्षः इह श्वेवं धूयते स्खयं निषद्य बजतति । वषट्करेण च हविःप्रदानर्थत्वादिज्यते न केवलया याज्यया । तया नवनं यजतीति याज्यात आरभ्य यावद्यतेर्धसमायते तबलावनितव्यम् । एककर्तकत्वे च यायवषट्कारयोरिदमुपपद्यते ना न्यथा । तस्मात् यत्र या ज्या तत्र वषट्करभावप त्वन्तरेणयेकत्वमङ्गभवं चापनयो विज्ञायते । प्रवृत्तत्वात्प्रवरस्यानपायः ॥४६॥ यत्तु प्रवरवदिति तच्यते ।