तृतीयाध्यायस्य पञ्चमः पादः ।
१९५९
याजाभक्षत्रषट्काराः प्राप्ता सेतुः समाख्यया ।
यजमानस्य याजेति ततो ऽपनयनं श्रुतम् ॥
शैव समाख्यया हि प्राक् यजमानस्य याजयति यतो
वचनम् सर्व हेतुः प्रपितं तत्र वचनेन ।तुं
यजमानसंबन्धि कृतं वषट्कारादयस्तु हेतुस्तदवस्था
एव । यदि पुनर्यजमानादपनय इति व्याख्यायेत ततः
स्तस्य याजप्रमत्रं प्रापितं सदपनौयतइति वषट्का
रादिप्रयभावादपनय।शद्देव न स्यात् । तस्माद्यजमा
नस्य याजेत्यनेन याजमानपनयादषट्कारस्य च
याज्ञातो ऽनवन्तव्यतिरेकादङ्गाङ्गित्वाभावाच्च यजमा
नेन प्रयुजमानया उपरि कृत वषट्कृत्य भक्षयेत् ।
वषट्कारनिमित्तो हि भक्षो न यानिमित्स तब
नपनीत ।
यष्टव कारणागमात् ॥ ४५ ॥
यदि यजमानस्य याज्येत्येतावन्मtत्वमेव धूयेत ततः
कदा चिसापनयेत भक्षः इह श्वेवं धूयते स्खयं निषद्य
बजतति । वषट्करेण च हविःप्रदानर्थत्वादिज्यते न
केवलया याज्यया । तया नवनं यजतीति याज्यात
आरभ्य यावद्यतेर्धसमायते तबलावनितव्यम् ।
एककर्तकत्वे च यायवषट्कारयोरिदमुपपद्यते ना
न्यथा । तस्मात् यत्र या ज्या तत्र वषट्करभावप
त्वन्तरेणयेकत्वमङ्गभवं चापनयो विज्ञायते ।
प्रवृत्तत्वात्प्रवरस्यानपायः ॥४६॥
यत्तु प्रवरवदिति तच्यते ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/११२५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
