१०५०
"ना,
(
सर्वे त्वित्ययान्तरपूर्वपलं परिष्टद्य कारणदेकदेशे स्या
दिप्ति सूत्रन्तरं स्तोत्रकारिपदे नियतव्यम् ।
ग्रावस्तुतो भलो न विद्यते
ऽनाम्नानात् ॥ २७ ॥
गतः समाख्यभव इदानीं वचनिकमेवानुगच्छति ।
तत्र यथायमसमन्यांश्चमसांश्च मसिनो भक्षयन्ति अथैतस्य
हरियोजनस्य सर्वएव लिप्सन्तसूरयेतद्वचनं किं प्रकर
यादशेषविषयं सत् ग्रावस्तुतो ऽपि भवं प्रापयति उत
स्ववाक्यपत्तचमसिविषयत्वान्नेति संदेहे तेनैव तावः
दभिप्रायेण न विद्यत इत्यादी
हारियोजनेन वा सर्वसंयो
गात् ॥ २८ ॥
न शक्यं सर्वशब्दो विन कारणेन प्रकृत कर्तमात्रव
चनः सन्नेकदेशे स्थापयितुम् अतो हरियोजनं ग्रावस्तु
दपि भक्षयेत्
चमसिनां वा सन्निधानात् ॥२६॥
पूर्वपक्षाभिप्रयविवरणम् यथाचमसमन्यामिति
पुनः श्रुतेन किं चित्प्रयोशममस्त्यन्यदतः सर्वशब्दविशे
षणत्वात् । अथशब्दैवकाराभ्यां सुतरां तेष्वेव प्रत्ययो ये
ह्यन्यत्र प्रत्येकरूपिणोपात्त: तेष्वेव करो भवति तस्मात्
ग्रावस्तुतप्रयेतव्यः
सर्वेषां तु विधित्वात्तदर्था चम
सिभृतिः ॥ ३० ॥
.
.
.
!
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१११६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
