पृष्ठम्:तन्त्रवार्तिकम्.djvu/१११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वतीयाध्यायस्य पञ्चमः पारः । १०४२ स्थममिति । उच्यते । उद्गाता गौण एवात्र सुख्योद्गातुरसंभवात् । कल्पितो जयं पराटस्या ब्राह्मणादिषु राजवत् ॥ यथैव तत्र योगात् लोकः प्रयुक्तं इत्यारध्यैवं व्याख्या तम । प्रथमं जाति निमित्तं राज ततस्त संबधात्पालनं राज्यं तत्सम्बन्धादपि ब्राह्मणादिषु स्थानापत्या वा ऽनु मानेन व राजशब्दस्तथैवात्रापि बरण देक एवोगा- ता ततस्तत्संयोगात्कर्मप्रवचनयोरौन्नत्वशब्दस्तद्योगादपि स्तोत्रकारिषु उदुगटशब्दः स च शब्दस्यानेकार्थत्वासं भवत् गौणः मुख्यासंभवाच्चेह गौणत्वाश्रयणं पूर्वमेवो तम् । केवलं तु निमित्तं नक्तम् । भवेदिदानीं प्रवचनं सं बन्धात्मकं कथितं तस्मादविरोधादसवेंच्छन्दोगानामयं भक्ष इति । न त्वेतद्यक्तो भक्षणवेलायां हि ये व्याप्रियन्ते तत्सन्निहिताश्च प्रैषकाले ते भक्षणे न संबध्यन्तं न च सुब्रह्मण्यस्य तस्मिन्कले कश्चिद्यापारो तो नास्य स दयन्तवैद्यां वा सन्निधनमस्ति येन भक्षे ऽधिकृतः स्यात् । तत्र यथैव प्रवचनसंयोगे सत्यप्यन्येषामकर्मसंयुक्तानां छन्दोगानां भवो न भवति एवं सुब्रह्मण्यस्यापीति म न्यामह। कपिञ्जलवच्च विष्वेव बहुत्वश्रुतिरवस्थास्यते । न च भक्षः कर्तसंस्कारो येन यदर्जनभयात्सर्वत्रवधार्य ते । ट्यसंस्कारो ऽयमिति तत्र तत्र स्थापयिष्यामः । तदुपप स्यन्तरं तुशब्देन व्यावर्थ स्तोत्रकारिपक्षपरि यह एवायमिंति समर्थनयम् । एतदुक्तं भवति सर्वे त्व नेन शब्देनाभिधीयन्ते न स्तोत्रकारिण एव केवलास्तथा पि तु यथोक्तत्कारणादेकदेशे सुब्रह्मण्यवर्ड प्रवर्तते यया विनिषद्योद्गातारः सा स्तुवन्तीत्यत्र । अथ वा १३२