पृष्ठम्:तन्त्रवार्तिकम्.djvu/१११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०५१ वतीयाध्याय पञ्चमः पादः । न युक्तः सर्घशब्दः पुरुषमात्रगामौ सन्नधिकरणबिशषि तः पुनश्चमसिशब्देन प्रयोजनान्तरोपाधिकेन सता विशे- थुम । यावद्यावधि शब्दो ऽल्पविषयौ क्रियते तावत् तावत् ऋतिद्वक्ष्यते । तस्माच्चमसिनो न प्रत्येकं चमससंव धार्थसुपात्त: ते ऽपि चाल्पविषयवेन प्रतिपाद्यन्ते ह्य रियोजनस्य महाविषयत्वेन प्रशंसां क क़ मतो ह्य रियोजने सर्वएवेश्येतदेव सिद्धम् । वषट्काराच्च भक्षयेत्॥ ३१ ॥ इदमपरं वचनं वषट्कत्तुः प्रथमभक्ष इति । तत्किं वषटकारं निमित्तौ क्रय प्राथस्य विशिष्टं भक्षणं विधत्ते उत भक्षणणमद्य प्रथम्यमहं विधत्तइति विचरः । किं प्राप्तम् । न चेदन्येन शिष्ट | इति कथं चिदनुवादवे । संभवति विशिष्टविधानानुपपत्तेः प्रथम्यस्य चप्राप्तत्व तदनुवादेन भक्षविधनसंभवात् एवं वचनं व्यज्यते यो वषट्कत: भक्षः स प्रथम इति । ननु चप्रप्तत्वात् भको ऽभ्यनुवदितुं न शक्यते । समाख्यया प्राप्तत्वादतु- घ्राणे गम्यते । अस्ति हि तस्य समाख्यया चमसषु भक्षः स शक्यो ऽनुवदितुम् । तेषां च यो यदा वषट्करोति स तंदा प्रथमो भक्षयेत् । तथैतस्यात् ग्रहेषु चमसान्तरेषु च प्राप्यभावादनुवादो नोपपद्यतइति । नैष दोष न चावश्यं यदेव सर्वत्र प्राप्तं तद्देवमुवदितव्यम्। सर्वानुवा दानां यथासंभवं प्रत्यर्पवत्वात् । न च ग्रह चमसान्तरा ण वषट्कथं भिरभक्ष्यमाणानां किं चिन्न सिध्यति । प्र तिपत्तिरिति च । बेदविहितमतिपयभावे शौकिक