पृष्ठम्:तन्त्रवार्तिकम्.djvu/१११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०५० "ना, ( सर्वे त्वित्ययान्तरपूर्वपलं परिष्टद्य कारणदेकदेशे स्या दिप्ति सूत्रन्तरं स्तोत्रकारिपदे नियतव्यम् । ग्रावस्तुतो भलो न विद्यते ऽनाम्नानात् ॥ २७ ॥ गतः समाख्यभव इदानीं वचनिकमेवानुगच्छति । तत्र यथायमसमन्यांश्चमसांश्च मसिनो भक्षयन्ति अथैतस्य हरियोजनस्य सर्वएव लिप्सन्तसूरयेतद्वचनं किं प्रकर यादशेषविषयं सत् ग्रावस्तुतो ऽपि भवं प्रापयति उत स्ववाक्यपत्तचमसिविषयत्वान्नेति संदेहे तेनैव तावः दभिप्रायेण न विद्यत इत्यादी हारियोजनेन वा सर्वसंयो गात् ॥ २८ ॥ न शक्यं सर्वशब्दो विन कारणेन प्रकृत कर्तमात्रव चनः सन्नेकदेशे स्थापयितुम् अतो हरियोजनं ग्रावस्तु दपि भक्षयेत् चमसिनां वा सन्निधानात् ॥२६॥ पूर्वपक्षाभिप्रयविवरणम् यथाचमसमन्यामिति पुनः श्रुतेन किं चित्प्रयोशममस्त्यन्यदतः सर्वशब्दविशे षणत्वात् । अथशब्दैवकाराभ्यां सुतरां तेष्वेव प्रत्ययो ये ह्यन्यत्र प्रत्येकरूपिणोपात्त: तेष्वेव करो भवति तस्मात् ग्रावस्तुतप्रयेतव्यः सर्वेषां तु विधित्वात्तदर्था चम सिभृतिः ॥ ३० ॥ . . . !