९१६
तम्बार्तिके ।
नाधिकरण्यं भवति । तुल्यो कि तुरभेदोपचारपक्षयोः
तथापि त्वेष प्रयोगो न प्रचर इति न शेघमिसरवप्रतिभा
ति । यदा त नाम कथं चिदापतति तदैतेन न्ययेनन भर्तव्य
इति कथ्यते तदस्त्यन्तरेणापि भवप्रत्ययं प्रत्यययोग्यव
स्तुप्रधान निर्देशः । एवं च सति येकयोरिति द्विवचनं सम-
थितं भविष्यति । अन्यथा हि ॥
इयं कसंख्य यस घातं बहुत्वमुपजायते ।
इये केष्विति भवेत्तत्र यदि संख्ये यतन्त्रत ॥
संख्येयप्रधाने च निर्देश है। चैकथेति कृते बहुवचनमेव
प्राप्नोति । संख्यप्राधान्ये न हित्वैकत्वयोः प्रधन्यादात्मीय
संख्यनिर्देशो भवति ह्येकयोरिति प्रयोगः । कस्मत्पुनर्व
शिशुमेव भावप्रत्ययेन न निर्दिश्यते । वक्तृविवक्षया बहुप्रका
रत्वत् | अथ वा यदि वहुत्वे बहुवचनमिति क्रियेत ततो य
था । वैपुल्यं महत्त्वं वा शब्दस्यार्थः बहुः समुद्रो बहुरोदन
इति यच्च त्रिप्रभृतीनां हित्वतिरेक सामान्यं तयोरुभयोर
प्यविशेषेण बबु वचनं प्राप्नोति । तत्र बहु ष्वित्युच्यते कथं ना
म भेदनिबन्धनसंस्थावाच्येव वदवचनं स्यात्। आप्त द्य बEरो
दन इत्येकवचनं सिह्नम् । यस्तु संख्याप्राधान्यपक्षे तदेके म
न्यन्त इत्येकत्वप्राधान्यदेकवचनप्रमोदिनः सो ऽन्यक्ष
यवेन परि वत,स्तकाद्युत्वादिषु बहुवचनदीनति सिहम् ।
एवं च सति त्रिविधाने स्वदेशत्वात्कर्तरि तिमित्येकं वचनम्।
एकत्र चमसं ज्ञात्वयैकत्वे निवित्यथरम्। सा यदि वानयेः पर स्थ
रमसंबध तियैव औषधेन संबन्धः स्यात् कर्तरि निषेकमे चेति
अथ वैकझिम्कीरीति प्रतिपन्नविशेषणविशेष्यपयोलिणि
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०२२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
