पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१६ तम्बार्तिके । नाधिकरण्यं भवति । तुल्यो कि तुरभेदोपचारपक्षयोः तथापि त्वेष प्रयोगो न प्रचर इति न शेघमिसरवप्रतिभा ति । यदा त नाम कथं चिदापतति तदैतेन न्ययेनन भर्तव्य इति कथ्यते तदस्त्यन्तरेणापि भवप्रत्ययं प्रत्यययोग्यव स्तुप्रधान निर्देशः । एवं च सति येकयोरिति द्विवचनं सम- थितं भविष्यति । अन्यथा हि ॥ इयं कसंख्य यस घातं बहुत्वमुपजायते । इये केष्विति भवेत्तत्र यदि संख्ये यतन्त्रत ॥ संख्येयप्रधाने च निर्देश है। चैकथेति कृते बहुवचनमेव प्राप्नोति । संख्यप्राधान्ये न हित्वैकत्वयोः प्रधन्यादात्मीय संख्यनिर्देशो भवति ह्येकयोरिति प्रयोगः । कस्मत्पुनर्व शिशुमेव भावप्रत्ययेन न निर्दिश्यते । वक्तृविवक्षया बहुप्रका रत्वत् | अथ वा यदि वहुत्वे बहुवचनमिति क्रियेत ततो य था । वैपुल्यं महत्त्वं वा शब्दस्यार्थः बहुः समुद्रो बहुरोदन इति यच्च त्रिप्रभृतीनां हित्वतिरेक सामान्यं तयोरुभयोर प्यविशेषेण बबु वचनं प्राप्नोति । तत्र बहु ष्वित्युच्यते कथं ना म भेदनिबन्धनसंस्थावाच्येव वदवचनं स्यात्। आप्त द्य बEरो दन इत्येकवचनं सिह्नम् । यस्तु संख्याप्राधान्यपक्षे तदेके म न्यन्त इत्येकत्वप्राधान्यदेकवचनप्रमोदिनः सो ऽन्यक्ष यवेन परि वत,स्तकाद्युत्वादिषु बहुवचनदीनति सिहम् । एवं च सति त्रिविधाने स्वदेशत्वात्कर्तरि तिमित्येकं वचनम्। एकत्र चमसं ज्ञात्वयैकत्वे निवित्यथरम्। सा यदि वानयेः पर स्थ रमसंबध तियैव औषधेन संबन्धः स्यात् कर्तरि निषेकमे चेति अथ वैकझिम्कीरीति प्रतिपन्नविशेषणविशेष्यपयोलिणि