पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः। ९५९ रण्यवैयधिकरण्यप्रवृत्तिश्च चिन्त्यते । तत्र तावद्ददृकशब्दाः संख्यावचनस्तमनभिधाय संख्येये वृत्त्यसंभवादित्याकृत्य धिकरणे स्थापितम्। पातच्जने ऽपि च केषु बष्विति प्रश्न पर्वकमपक्रम्य तत्र दोष।नभिधाय संख्यावचनत्वमेघवंधारि तम्। बहुत्वे द्वैिकत्वयोरिति विवरण।त्। कथमन्तरेण भा वप्रत्ययं भावप्रधानो भवति निर्देश इति पृष्टं भवति यदा प्र- थम एव गुणः स्खप्राधान्येन विवक्ष्यतइति व्य।कृतम् । तथा ३ ॥ पूर्वमेव गणः कश्चित्स्वातन्त्र्येण विधीयते । कश्चिद् द्रव्याङ्गभावेन तत निष्कृष्य च।परः । यत्र गTः प्रथममेव खपधानो विवक्षितः तत्रतत्पद्मव भावप्रत्ययं विना च सामानधिकरण्यं संबड्डी भवति । पटस्य शक्त इति । यत्र तु द्रव्योपसर्जनत्वेन च न निष्कर्ष विवक्ष्य ते स च सामनधिकरण्यं भवति । शक्तः पट इति । यत्र पून रुपसर्जनत्वेन विवक्षित्वा पञ्चनिष्कर्षविवक्षा भवति तत्र य स्थ गुणस्य च भावत् द्रव्ये शब्द निवेशः तदभिधने त्वतला विति भावप्रत्ययोत्पत्तिः। खप्राधान्यविवक्षायां त्वसावनङ्गत्व द् गुण एव न भवति न तद्रेण द्रव्ये शब्दनिवेशः । तेन ना- सै। तदा तस्य द्रव्यस्य शब्दप्रयोगं भावयतीति भवप्रत्ययेन नभिधीयते । पूर्वमेव निष्कृष्टत्वान्निष्कर्षकारिणः प्रत्ययस्य निधफलत्वं स्यात्। तद। तर्हि नित्यं संख्येये षष्ठयैव भवितव्यम् । सत्यमेष उत्सर्गः कदा चित्तं यथैव गुणवचनः शब्दो गुणेपमः र्जनद्रव्यप्रतिपिपादयिषया तच्छब्दसमानाधिकरणे भवति एवमेव गुणयुपसर्जगण्णविवशय गणशब्दनुरोधन ।मा-