तृतीयाध्यायस्य चतुर्थः पादः ।
९९७
षयत्वम् सत्र म तावदविशेषप्तयेति संबन्धः। सः ॥
अनेकस्मिन्नपि प्राप्तिः कर्तरि स्यात्तिपस्तथा ।
सर्वकारकमंस्थे च सैकत्वे च प्रसज्यते ॥
यदि दि खतन्त्रमेव कर्तरि एकत्वे चान्योन्यनिरपेक्षवा
भेदेन ति६१धानमिष्यते ततः प्रयोगकने तईदेव नैरपे
ज्यमिति द्विवद्दष्वपि कर्तृषु प्राप्नोति । करकान्तरगते ऽपि
वैकत्वे । तस्मादवश्यं प्रथमं विशषणविशेष्यसंबन्धो ऽभ्युपग
न्तव्यः । स चैकविभक्त्यन्तत्वात्सामानाधिकरटेन तचापि ।
प्रेतत्वाभवादे कस्य न क्षण वृत्तिर्विभक्तिविपरिणामेन । व
वैयधिकरण्यसंबन्धः । ममानधिकरण्ये त।वदवस्थितमुख्य
प्राधान्यानुरोधेन कलुशब्दा न क्षणमभेदोपचारं वा भजते
नैकशब्दः संख्येयप्राधान्यप्रसङ्गात् । ततश्च समानाधिकर
एयमं वन्धमर्थे मुख्यया वृत्त्या दर्शयितुमुपसर्जने षष्ठी प्रयुक्त
कर्तरेकवत्यर्थ इति । अथ वा भिन्नर्थविषये समानाधि
करण्यं न भवति । न च व्यधिकरणयोरेक विभक्तयन्तवं । ष
ध्या विनैवं जातीयकः संबन्धो ऽवकल्पते । न च संबन्धमन्त
रेणाभिप्रेतोर्थः सिध्यत । तद। ऽवश्यं कर्तव्ये ऽन्यतरविभ
तिविपरिणामे तेनैव न्ययेन संख्याप्राधान्यन्नित्यं च विशे
षण षष्ठीप्रयोगादेवं विपरिणामेन कथ्यते करे त्वदति ।
दूरापगतश्चात्रैकत्वस्य विभक्तिविपरिणमो ऽर्थान्तरबुद्विप्रम-
Iत् । यदि चैकत्वस्य कर्तरि कर्मणि चेत्युच्यते ततो ऽन्य ए
वा आपद्यत । एकत्वं यः करोति यच्च तस्य कर्मेति । त
आकर्तुरेव इत्येवमादिना दर्शिनं कर्तृकर्मविशिष्ट एक
मदयः प्रयचया थाः शास्त्रानुगता इत्यविशेषः । एवं च ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०२३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
