पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २६-२९]
३५९
तारकेण वायव्यास्त्रसन्धानम्

ऽर्थः । तथा तेन वायव्यास्त्रप्रभूतेन मरुता धूतानि कम्पितानि, उपर्युहुयिता- नीति यावत् । अत एवोड्डीयमाना उत्पतन्तो ये कलहंसा राजहंसास्तेषां कुलेन समुदायेनोपमा सादृश्यं येषाम् , उत्पतत्कलहंससदृशानीत्यर्थः । सुरसैनिकान देवरूपसेनालोकानां सकलातपवारणानि समस्तानि छत्राणि मेघाभा वर्षा कालीनपयोदसदृशभासो या धूलयः सेनोत्पतितरजांसि ताभिर्मलिने मेचके नभसि प्रसस्रुः, प्रभञ्जनवेगोड्डयितानि विशदधर्मवारणान्युत्पतत्कलहंसकुलानीव रेजुरित्यर्थः ॥ २७ ॥

  विध्वस्य तेन सुरसैन्यमहापताका
   नीता नभःस्थलमलं नवमल्लिकाभाः ।
  स्वर्गापगाजलमहौघसहस्रलीलां
   व्यातेनिरे दिवि सिताम्बरकैतवेन ॥ २८ ॥

 विध्वस्येति ॥ तेन प्रभञ्जनेन कर्त्राऽलं विध्वस्य भञ्जयित्वा नभःस्थलमा- काशतलं नीताः प्रापिताः । तथा नवमल्लिकाभा नूतनविदलन्मल्लिकाकुसुमसदृश- भासः सुरसैन्यस्य महान्त्यः पताकाः सिताम्बरकैतवेन श्वेतवस्त्रव्याजेन स्वर्गाप- गाया जलस्य महतामोघानां पूराणां सहस्त्रस्य लीलां शोभां व्यातेनिरे वितस्तरिरे । उत्पतन्त्यो व्योमनि स्थिताः श्वेताः पताका अतिविदूरदोषेण, अलघवोऽपि लघव इव प्रतीयमाना नभोगतगगनवाहिनीनिर्झरा इव रेजुरिति भावः । अत्र कैतवा- पहुतिनिदर्शनालंकारयोः संसृष्टिः ॥ २८ ॥

  धृतानि तेन सुरसैन्यमहागजानां
   सद्यः शतानि विधुराणि दलत्कुथानि ।
  पेतुः क्षितौ कुपितवासववज्रलून-
   पक्षस्य भूधरकुलस्य तुलां वहन्ति ॥ २९ ॥

 धूतानीति ॥ तेन वायुना धूतानि कम्पितानि, नभसि भ्रामितानीति यावत् । अत एव विधुराणि पीडितानि तथा । दलन्तः 'चरड् चरड्' इति

पाठा०-१ नभस्तलम्. २ दिविचरीं चिरविभ्रमेण; दिवि चराचरविभ्रमेण. ३ कुलानि. ४ गलत्कुथानि.