रसरत्नहारः।
किमानस्थितेन । संरम्भोशिद्रितानां क्षितिभूति गहनेऽन्योन्यमेवं प्रतीत्यं नादः स्वप्नाभि-
दृष्टे त्वयि चकितधियां विद्विषामाविरासीत् ॥ यथा च-'प्रारब्धां तिरुपुत्रकेषु सहसा
संत्यज्य सेकक्रियामेतास्वापसकन्यकाः किमिदमित्यालोकयन्याकुलाः । आरोहन्त्युटज-
दुश्चि वटवो वाचंयमाः सबरं सयोमुक्तसमाधयो निजवृतीष्वेवोच्चपादं स्थिताः ॥' वाल्या-
वेगो यथा---'वाताहतं क्सनमाकुलमुत्तरीयं' इत्यादि । वर्षजो यथा-देवे वर्षयशन.
पचनव्याप्टता वहिहेतोर्गेहाट्नेहं फलकनिचितैः सेतुभिः कम्पभीताः । नीध्रप्रान्तानविर-
लजलाम्पाणिभिस्ताडयिला शूर्पच्छन्नस्थमितशिरसो योषितः संचरन्ति ॥' उत्पातजो
यथा---'पौलस्त्यपीनभुजसंपदुरस्यमानकैलाससंभ्रमविलोलदृशः प्रियायाः । श्रेयांसि वो
दिशतु निहृतकोपचिह्नमालिङ्गनोत्पुलकमासितमिन्दुमौलेः ॥' अहितकृतस्त्वनिष्टदर्शन-
श्रवणाभ्याम् । तद्यथोदात्तराघवे-'चित्रमायः--(ससंभ्रमम् ।) भगवन्कुलपते रामभद्र,
परित्रायताम् । (इत्याकुलतां नाटयति।) पुनश्चित्रमायः---मृगरूपं परित्यज्य विधाय
विकटं वपुः । नीयते रक्षसा तेन लक्ष्मणो युधि संशयम् ॥ रामः--वत्सस्याभयवारिधेः
प्रतिभयं मन्ये कथं राक्षसात्रस्तश्चैष मुनिर्विरौति न पुनश्चास्त्येव मे संभ्रमः । मा हासी-
नकात्मजामिति मुहुः स्नेहाद्गुाचते न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः ।।
इत्यनेनानिष्टप्राप्तिकृतः संभ्रमः । इष्टप्राप्तिकृतो यथात्रैव-(प्रविश्य पटीक्षेपेण संभ्रान्तः)
बानरः---'महाराअ, एदं खु पवणणन्दगागमणपरिहस-' इत्यादि 'देवस्स हिंदआमन्द-
जणणविलुलिदं महुवणम्' इत्यन्तम् । यथा वीरचरिते---- 'एोहि वत्स रघुनन्दन पूर्ण-
चन्द्र-' इत्यादि । वहिजो यथा-क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशु-
कान्तं' इत्यादि । यथा व–'विरम विरम वढे' इत्यादि । करिजो अथा-सच्छिन्नबन्ध-
द्भुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ! रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ।।
करिग्रहणं व्यालोपलक्षणार्थम् । तेन व्याघ्रसूकरवानरादिप्रभवा आवेगा व्याख्याताः ।
अथ विषाद:--'प्रारब्धकार्यासिद्धयादेविषादः सत्त्वसंक्षयः । निःश्वासोच्छ्वासहत्तापसहा-
यान्वेषणादिकृत् ॥ यथाह-'आर्ये ताडके, कि हि नामैतत् । अम्बुनि मजन्य-
लाबूनि ग्रावाणः प्लवन्ते । नन्वेष राक्षसपतेः स्खलितः प्रतापः प्राप्तोऽद्भुतः परिभवो
हि मनुध्यपोतात् । दृष्टः स्थितेन च मया खजनप्रमाथो दूत्यं जरा च निरुणद्धि
कथं करोमि ॥ यथा वा-'अर्थिले प्रकटीकृतेऽपि-' इत्यादि । अथ जडता-'अप्र-
'तिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णीभावादग्रस्तत्र ।'
इष्टदर्शनाद्यथा---'एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति । सा
सखीभिरुपदिष्टभाकुला नास्सरत्प्रमुखवर्तिनि प्रिये ॥' अनिष्टश्नवणाद्यथा उदात्तरान
चवे-'शक्षसः-तावन्तस्ते महात्मानो निहताः केन राक्षसाः । येषां नायकता प्राप्ता-
त्रिशिरःखरदूषणाः ॥ द्वितीयः,-गृहीतधनुषा रामहतकेन । प्रथमः-किमेकाकि-
नैव । द्वितीयः-अदृष्ट्वा का प्रत्येति । पश्य तावतोऽस्मद्वलस्य सद्यश्छिन्चशिरवन-
मजककुलाकुलाः । कबन्धाः केवलं जातास्तालोत्ताला रणाणे ॥ प्रथमः-
यद्येवं तदहमेवंविधः किं करोमि ॥' अथौत्सुक्यम्-'कालाक्षमलमौत्सुक्य रम्येच्छा-
3
पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१४०
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
