पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसरत्नहारः। किमानस्थितेन । संरम्भोशिद्रितानां क्षितिभूति गहनेऽन्योन्यमेवं प्रतीत्यं नादः स्वप्नाभि- दृष्टे त्वयि चकितधियां विद्विषामाविरासीत् ॥ यथा च-'प्रारब्धां तिरुपुत्रकेषु सहसा संत्यज्य सेकक्रियामेतास्वापसकन्यकाः किमिदमित्यालोकयन्याकुलाः । आरोहन्त्युटज- दुश्चि वटवो वाचंयमाः सबरं सयोमुक्तसमाधयो निजवृतीष्वेवोच्चपादं स्थिताः ॥' वाल्या- वेगो यथा---'वाताहतं क्सनमाकुलमुत्तरीयं' इत्यादि । वर्षजो यथा-देवे वर्षयशन. पचनव्याप्टता वहिहेतोर्गेहाट्नेहं फलकनिचितैः सेतुभिः कम्पभीताः । नीध्रप्रान्तानविर- लजलाम्पाणिभिस्ताडयिला शूर्पच्छन्नस्थमितशिरसो योषितः संचरन्ति ॥' उत्पातजो यथा---'पौलस्त्यपीनभुजसंपदुरस्यमानकैलाससंभ्रमविलोलदृशः प्रियायाः । श्रेयांसि वो दिशतु निहृतकोपचिह्नमालिङ्गनोत्पुलकमासितमिन्दुमौलेः ॥' अहितकृतस्त्वनिष्टदर्शन- श्रवणाभ्याम् । तद्यथोदात्तराघवे-'चित्रमायः--(ससंभ्रमम् ।) भगवन्कुलपते रामभद्र, परित्रायताम् । (इत्याकुलतां नाटयति।) पुनश्चित्रमायः---मृगरूपं परित्यज्य विधाय विकटं वपुः । नीयते रक्षसा तेन लक्ष्मणो युधि संशयम् ॥ रामः--वत्सस्याभयवारिधेः प्रतिभयं मन्ये कथं राक्षसात्रस्तश्चैष मुनिर्विरौति न पुनश्चास्त्येव मे संभ्रमः । मा हासी- नकात्मजामिति मुहुः स्नेहाद्गुाचते न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः ।। इत्यनेनानिष्टप्राप्तिकृतः संभ्रमः । इष्टप्राप्तिकृतो यथात्रैव-(प्रविश्य पटीक्षेपेण संभ्रान्तः) बानरः---'महाराअ, एदं खु पवणणन्दगागमणपरिहस-' इत्यादि 'देवस्स हिंदआमन्द- जणणविलुलिदं महुवणम्' इत्यन्तम् । यथा वीरचरिते---- 'एोहि वत्स रघुनन्दन पूर्ण- चन्द्र-' इत्यादि । वहिजो यथा-क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशु- कान्तं' इत्यादि । यथा व–'विरम विरम वढे' इत्यादि । करिजो अथा-सच्छिन्नबन्ध- द्भुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ! रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ।। करिग्रहणं व्यालोपलक्षणार्थम् । तेन व्याघ्रसूकरवानरादिप्रभवा आवेगा व्याख्याताः । अथ विषाद:--'प्रारब्धकार्यासिद्धयादेविषादः सत्त्वसंक्षयः । निःश्वासोच्छ्वासहत्तापसहा- यान्वेषणादिकृत् ॥ यथाह-'आर्ये ताडके, कि हि नामैतत् । अम्बुनि मजन्य- लाबूनि ग्रावाणः प्लवन्ते । नन्वेष राक्षसपतेः स्खलितः प्रतापः प्राप्तोऽद्भुतः परिभवो हि मनुध्यपोतात् । दृष्टः स्थितेन च मया खजनप्रमाथो दूत्यं जरा च निरुणद्धि कथं करोमि ॥ यथा वा-'अर्थिले प्रकटीकृतेऽपि-' इत्यादि । अथ जडता-'अप्र- 'तिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णीभावादग्रस्तत्र ।' इष्टदर्शनाद्यथा---'एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति । सा सखीभिरुपदिष्टभाकुला नास्सरत्प्रमुखवर्तिनि प्रिये ॥' अनिष्टश्नवणाद्यथा उदात्तरान चवे-'शक्षसः-तावन्तस्ते महात्मानो निहताः केन राक्षसाः । येषां नायकता प्राप्ता- त्रिशिरःखरदूषणाः ॥ द्वितीयः,-गृहीतधनुषा रामहतकेन । प्रथमः-किमेकाकि- नैव । द्वितीयः-अदृष्ट्वा का प्रत्येति । पश्य तावतोऽस्मद्वलस्य सद्यश्छिन्चशिरवन- मजककुलाकुलाः । कबन्धाः केवलं जातास्तालोत्ताला रणाणे ॥ प्रथमः- यद्येवं तदहमेवंविधः किं करोमि ॥' अथौत्सुक्यम्-'कालाक्षमलमौत्सुक्य रम्येच्छा- 3