पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। रतिसंभ्रमैः । तत्रोच्छ्वासखराश्वासहृत्तापखेदविभ्रमाः ॥' यथा---'आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमित्तायताक्षी । हरोपयाने खरिता बभूव स्त्रीणां प्रियालोक- फलो हि वेषः ॥' अथ निद्रा---'मनःसंमीलनं निद्रा चिन्तालस्यलमादिभिः । तत्र जृम्भाङ्गमशाक्षिमीलनोत्स्वपनादयः ॥ यथा-निद्रार्धमीलितहशो सदमन्थराणि नाप्य- र्थवन्ति न च यानि निरर्थकानि । अद्यापि मे मुगदशो मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वन्ति ॥ यथा च-'प्रहरकमपनीय खं निदिद्रासतोचैः प्रतिपदमुपहूतः केन- विजाहीति । मुहुरविशदवाँ निद्रया शून्यशून्यां ददपि गिरमन्तर्बुध्यते नो मनुष्यः । अथ गर्व:-गर्वोऽभिजनलावण्यवलैश्वर्यादिभिर्मदः । कास्यघर्षणावज्ञा सविलासाझवीक्षणम् ॥' यथा-'मुनिरयमथ वीरस्तादृशस्तप्रियं मे विरमतु परिकम्पः कातरे क्षत्रियासि । तपसि विततकीर्ते प्तकण्डूलदोष्णः परिचरणसमर्थो राघवः क्षत्रि- योऽहम् ॥' यथा वा---'ब्राह्मणातिकमत्यागो भवतामेव भूतये । जामदग्न्यस्तु वो मित्र- भन्यथा दुर्मनायते ॥' अथ बितर्क:-'तर्को विचारः संदेहाद्भूशिरोङ्गुलिनर्तकः ।' यथा---'कि लोभेन विलचितः स भरतो येनैतदेवं कृतं सथः स्त्रीलघुतां गता किमथवा मातैव सा मध्यमा । मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरुमाता तातकलन- मित्यनुचितं मन्ये विधात्रा कृतम् ॥' अथवा-कः समुचिताभिषेकादाय प्रच्यावयेद्गुणज्ये- ठम् । मन्ये ममैव पुण्यैः सेवावसरः कृतो विधिना ॥' अथापस्मृति:--'आवेशो ग्रहदुः- खाद्यैरपस्मारो यथाविधः । भूपातकम्पाप्रखेदलालाफेलोद्मादयः ॥' यथा--'आश्लि- भूमि रसितारमुम्बर्लोलद्भुजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्सा- रिणमाशशङ्के ॥' अथ सुप्तम्-'सुप्तं निद्रोद्भवं तत्र श्वासोच्छ्वासक्रियाकरम् ।' यथा-- 'लघुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालसस्तरे सोपधाने । परिहरति सुषुप्त हालिकद्वन्द्रमारात्कुचकलशमहोष्माबद्धरेखस्नुषारः ॥' अथ विबोधः---विबोधः परि- णामादेस्तत्र जृम्भाक्षिमर्दने । यथा--'चिररतपरिखेदप्राप्तनिद्रासुखानां चरममपि शयिता पूर्वमेव प्रबुद्धाः । अपरिचलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचकालष- भेदं तरुण्यः ॥' अथामर्षः---'अधिक्षेपापमानादेरमर्षोऽभिनिविष्टता । तत्र खेदशिरः- कम्पतर्जनाताडनादयः ॥' यथा---'प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात् । न खैव दूषयिष्यामि रास्नग्रहमहानतम् ॥' यथा च-'युष्मच्छासनलङ्घनाम्भसि मया भग्नेन नाम स्थित प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि । क्रोधोलासि- तशोणितारुणगदस्योच्छिन्दतः कौरवानद्यैकं दिवस ममासि न गुरुनाई विधेयस्तव ॥' अथावहित्यम्-'लज्जाद्यैर्विक्रियागुप्ताववहित्थागविक्रिया । यथा---'एवंवादिनि देवर्षों पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥' अथोग्रता--'दुष्टेऽप- राधदौर्मुख्यचौर्यैश्चण्डलमुग्रता । तत्र खेदशिरःकम्पतर्जनाताडनादयः ॥' यथा जाम- दग्न्यः-'उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषादुद्दामस्यैकविंशस्यवधि विशसतः सर्वतो राजवंश्यान् । पिञ्यं तद्रक्तपूर्ण हृदसवनमहानन्दमन्दायमान क्रोधाग्निं