पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। यत्र संयमविराधनायाः फलं चन्द्रसूर्यौ राजानौ पूर्वभवे गृहीतदीक्षी बहुपुत्रिकानपत्या पूर्वभवे प्रजिता....."अगृणाजगाद ताः पुष्पिकाः शं सुखमभिपुष्पयन्तूत्फुल्यन्तु । यत्र अन्थेऽझिनो ग्रहवासत्यागेन संयमभावपुष्पिता वर्णिताः (1) ॥ श्रीहीप्रभूतिदेवीनां चरित्रं यत्र सूनितम् । ताः सन्तु मे प्रसादानुकूलिकाः पुष्पचूलिकाः ॥ ३० ॥ श्रीहीप्रभृतिदेवीनां चरित्रं परिधारादिखरूपं यत्र सूत्रितं कथितं ताः पुष्पचूलिका मे मम प्रसादानुकूलिकाः प्रसादतत्पराः सन्तु । वृष्णीनां निषधादीनां द्वादशानां यशःसजः । पुष्णन्तु भक्तिनिष्ठानां दशां वृष्णिदशाः शुभाम् ॥ ३१ ।। निषादीनां राज्ञां वृष्णीनामन्धक... वृश्णिदशा भक्तिपरायणानां शुभां दशां पुष्णन्तु ॥ नन्यनुयोगद्वारयोः पूर्व कथनादायद्वयेन त्रयोदशप्रकीर्णकानि स्तौति--- वन्दे मरणसमाधि प्रत्याख्याने महातुरोपपदे । संस्तारचन्द्रवेध्यकभक्तपरिज्ञाचतुःशरणम् ॥ ३२ ॥ वीरस्तवदेवेन्द्रस्तवगच्छाचारमपि च गणिविद्याम् । द्वीपाब्धिप्रज्ञप्तिं तण्डुलवैतालिकं च नुमः ॥ ३३ ॥ अहं वन्दे मरणसमाधिम् । प्रत्याख्याने महा इति आतुर इत्युपपदे ययोस्ते । महा- प्रत्याख्यानमातुरप्रत्याख्यानं च । संस्वार चन्द्रवेध्यक-भकपरिक्षा चतुःवरणमिति समा- हारः । बीरस्तव-देवेन्द्रस्त्वं गच्छाचारं गणिविद्या द्वीपाब्धिप्राप्ति तण्डलवैतालिक व वयं नुमः । सर्वेषां नामार्थाः पाक्षिकसूत्रावचूर्णौ सन्ति । शिवाध्वदीपायोद्धातानुद्धातारोपणात्मने । चित्रोत्सर्गापवादाय निशीथाय नमो नमः ॥ ३ ॥ मोक्षमार्गदीपाय उद्धातो गुरुप्रायश्चित्तविशेषः । अनुद्धातच तद्विपरीतः । लघुरित्यर्थः । तयोरारोपणमुचितस्थाने प्रयोजनं तदात्मा खमं यस्य स तसै उद्धातासुद्धातारो- पणात्मने ॥ चित्रा विविधा उत्सर्गापवादा यत्र । उत्स! मुख्यमार्गः । अपवादः करणे प्रतिषिद्धसेवा : निशीथमधेरावतद्रहोभूतं यदध्ययनं तमिशीर्थ तस्मै निशीथा- वारापनमचूडायै नमो नमः॥ नियुक्तिभाष्यप्रमुखैर्निबन्धैः सहस्रशाखीकृतवाच्यजातम् । दशाश्रुतस्कन्धमनाचगन्धं परैः सकल्पव्यवहारमीडे ।। ३५ ।। नियुशिभाष्यप्रमुखैर्निबन्धैः सहनशाखीकृतं विस्तारिखं वाध्यमातं यत्र तं प्रशाभ्य-