अनुक्रमणिका:काव्यमाला (सप्तमो गुच्छकः).pdf

विकिस्रोतः तः

शीर्षिका काव्यमाला (सप्तमो गुच्छकः)
ग्रन्थकर्ता विविधाः
अनुवादकः
सम्पादकः
वर्षम् 1926
प्रकशकः  
पत्रसंज्ञा
स्रोतः pdf
प्रवर्धमानम्  default
दलानि
पुटानि
अनुक्रमणिका
भक्तामरस्तोत्रम् (मानतुङ्गाचार्यविरचितम्)
कल्याणमन्दिरस्तोत्रम् (सिद्धसेनदिवाकरप्रणीतम्) १०
एकीभावस्तोत्रम् (वादिराजप्रणीतम्) १७
विषापहारस्तोत्रम् (धनञ्जयप्रणीतम्) २२
जिनचतुर्विंशतिका (भूपालप्रणीता) २६
सिद्धिप्रियस्तोत्रम् (देवनन्दिप्रणीतम्) ३०
सूक्तिमुक्तावली (सोमप्रभाचार्यविरचिता) ३५
जिनशतकम् (जम्बूगुरुविरचितम्) ५२
वैराग्यशतकम् (पद्मानन्दप्रणीतम्) ७१
सिद्धान्तागमस्तवः (जिनप्रभसूरिविरचितः) ८६
आत्मनिन्दाष्टकम् ९५
महावीरस्वामिस्तोत्रम् (जिनवल्लभसूरिविरचितम्) ९७
महावीरस्वामिस्तोत्रम्-१ (हेमचन्द्राचार्यविरचितम्) १०२
महावीरस्वामिस्तोत्रम्-२ (हेमचन्द्राचार्यविरचितम्) १०४
पार्श्वनाथस्तवः (जिनप्रभसूरिविरचितः) १०७
गोतमस्तोत्रम् (जिनप्रभसूरिविरचितम्) ११०
श्रीदेवीस्तवः (जिनप्रभाचार्यविरचितः) ११२
चतुर्विंशतिजिनस्तवः (जिनप्रभसूरिविरचितः) ११५
पार्श्वस्तवः (जिनप्रभसूरिविरचितः) ११७
श्रीवीरनिर्वाणकल्याणकस्तवः (जिनप्रभसूरिविरचितः) ११९
प्रश्नोत्तररत्नमाला (विमलप्रणीता) १२१
ऋषभपञ्चाशिका (धनपालप्रणीता) १२४
चतुर्विंशतिजिनस्तुतिः (शोभनमुनिप्रणीता) १३२