पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७ सिद्धान्तागमस्तवः। युक्तय एव मुक्ता मौक्तिकानि तासां निष्पादकलात्स्वातिनीरम् । प्रमेयाः पदार्थात एवोर्मयः कल्लोलास्तेषां महोदधिम् । महाभाध्यमित्यपर आयो यस्य तद्विशेषावश्यक स्तौमि ।। दशवकालिक मेरुमिव रोचिष्णुचूलिकम् । प्रीतिक्षेत्रं सुमनसां सत्कल्याणमयं स्तुमः ॥ ४॥ विकालेनापराहरूपेण निर्वृत्तानि वैकालिकानि दशाभ्ययनानि यत्र तत् शय्यंभव- सूरिकृतं दशवकालिक मेरुमिव रोचिष्णू चूलिके इह खचूलिपारूपे यत्र । पक्षे चवारिंशद्योजनमाना । सुमनसामुत्तमानां पक्षे देवानां प्रीतिस्थानम् । सकल्याणमयं श्रेयोमयं पक्षे सुवर्णमयं स्तुमः ॥ उद्धामुपोद्धातविकल्पकालभेदप्रभेदप्रतिभेदरूपाम् । मिताभिधानाममिताभिधेयां नौम्योपनियुक्तिममोधयुक्तिम् ॥ ५ ॥ उद्धा प्रशस्यां मितामिधानां स्तोकशब्दाममिताभिधेयां बहोममोघयुक्तिं सफलयुक्ति- मोपनियुक्तिं नौमि तौमि । किंविशिष्टाम् । उपोद्धातः शास्त्रस्यादित्तस्य विकल्पा द्वाराणि 'उद्देसे निइसे निगमे' इत्यादीनि षड्विंशतिः। तत्र विकल्परूपास्तस्य भेदा एका- दश नामस्थापनाद्रव्यादयः ‘दव्ने अअहाउ अउवक्कमे' इत्यादिगायोकास्तेषु षष्ठभेदस्यो- पक्रमकालस्य प्रमेदौ सामाचार्युपकमकालः यथायुष्कोपकमकालश्च । तयोः प्रथमस्य त्रयः प्रतिमेदाः ओघसामाचारी इच्छाकारादिदशविधसामाचारी पदविभागसामाचारी च त्रिषु ओघःसामान्य संक्षेपाभिधानरूपा सामाचारी तद्रूपा ओधनियुक्तिः श्रीभद्रया- हुखामिना नवमपूर्वोत्तृतीयादाचाराभिधवस्तुनो विंशतितमप्राभूतानियूँढा सांप्रतिक- साधूनां हितायास्मिन्काले स्थिरीकृता श्रीआवश्यकनियुक्षौ गणधरवादस्याने संप्रति च मुखपाठाय पृथग्अन्यरूपा विहितारिख ताम् । पिण्डविषिप्रतिपत्तावखण्डपाण्डित्यदानदुर्ललिताम् । ललितपदश्रुतिमिष्टामभिष्टुमः पिण्डनियुक्तिम् ॥ ६ ॥ पिण्डस्याहारस्य विधिर्दोषरहितत्वेन विशुद्धस्तज्ज्ञाने संपूर्णकौशलवितरणसमां ललि- सानां सुकोमलानां पदानां श्रुतिः श्रवणं तया मिष्टां (मृष्टां) मधुरां पिण्डनियुक्ति क्यमभिटुमः॥ प्रवचननाटकनान्दी प्रपञ्चितज्ञानपञ्चकसतत्त्वा । अस्माकममन्दतमं कन्दतमं कन्दलयतु नन्दिरानन्दम् ॥ ७ ॥ प्रवचनं जिनमतमेव नाटकं तत्र नान्दी द्वादशतूर्यनिर्घोषः तम्सूलवानाटकस्य । . अपश्चितं प्रकटीकृतं ज्ञानपश्चकप भतिश्रुतावधिमनःपर्ययकेवलज्ञानरूपस सतत्त्वं खरूपं यया सा नन्दिरस्माकममन्दतमं बहुतरमानन्दं कन्दलयतु पयतु ॥