पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ काव्यमाला। भुक्तं चित्रगवाक्षराजिरुचिरं वल्मीकवन्मन्दिरं निःसङ्गत्वविराजिताः क्षितितले नन्दन्तु ते साधवः ॥ ३ ॥ यः परवादे मूकः परनारीवक्रवीक्षणेऽप्यन्धः । पङ्गुः परधनहरणे स जयति लोके महापुरुषः ॥ ४ ॥ आक्रोशेन न दूयते न च चटुप्रोक्त्या समानन्धते दुर्गन्धेन न बाध्यते न च सदामोदेन संघीयते । स्त्रीरूपेण न रज्यते न च मृतश्चानेन विद्वेष्यते माध्यस्थ्येन विराजितो विजयते कोऽप्येष योगीश्वरः ॥ ५ ॥ मित्रे नन्दति नैव नैव पिशुने वैरातुरो जायते भोगे लुभ्यति नैव नैव तपसि क्लेशं समालम्बते । रले रज्यति नैव नैव दृषदि प्रद्वेषमापद्यते येषां शुद्धहृदां सदैव हृदयं ते योगिनो योगिनः ॥ ६ ॥ सौन्दर्यैकनिधेः कलाकुरुविधेळवण्यपाश्रोनिधेः पीनोत्तुङ्गपयोधरालसगतेः पातालकन्याकृतेः। कान्ताया नवयौवनाञ्चिततनोरुज्झितः संगमः सम्यध्यानसगोचरे चरति किं तेषां हताशः सरः ॥ ७ ॥ शृङ्गारामृतसेकशावलरुचिर्वक्रोक्तिपन्नान्विता प्रोगच्छल्लुमनोभिषासुभगा स्त्रीणां कथावल्लरी । यैर्ब्रह्मव्रतपावकेन परितो भसावशेषीकृता किं तेषां विषमायुधः प्रकुरुते शेषप्रकर्षेऽपि रे ॥ ८॥ आताम्रायतलोचनाभिरनिशं संतमं संतर्ण्य च क्षिप्तस्तीक्ष्णकटाक्षमार्गणगणो मत्वाङ्गनामिभृशम् । तेषां किं नु विधास्यति प्रशमितप्रद्युम्नलीलात्मनां येषां शुद्धविवेकवज्रफलकं पार्श्वे परिभ्राम्यति ॥९॥ अग्रे सा गंजगामिनी प्रियतमा पृष्ठेऽपि सा दृश्यते धान्यां सा गगनेऽपि सा किमपरं सर्वत्र सा सर्वदा । १. नागकन्यातुल्यायाः