पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैराग्यशतकम् । लक्ष्मी, दुग्धसिन्धोधरणिधरवराजहुकन्येव मान्या श्यामेशाचन्द्रिकेवाभिनवजलधरादम्भसः श्रीरिवोच्चैः । ध्वान्ताबन्धोरहःश्रीरिव समुदभवद्भारती रंबधीन्द्र द्रोग्धुर्या सा निधेयादधरितविबुधाधीशराज्ये पदे वः ॥ २४ ॥ नाक्षेमं क्षुद्रपक्षात्क्षणमपि लभते संभ्रमेणेह विन- कण्ठे निर्लोव्य शाठ्यं कुदृशमसदृशोद्भासितां अंशयन्तीम् । यां रक्षा वा विवेकी बहुविधविपदा मेदिकां दैन्यशून्या- न्युष्मान्मान्याग्रगेस्थाननवनजशया वागसौ द्राग्विधेयात् ॥ २५ ॥ इति श्रीजम्बूगुरुविरचिते जिनशतके जिनवाग्वर्णनं नाम चतुर्थः परिच्छेदः । समाप्तमिदं जिनशतकम् ।


श्रीपमानन्दकविप्रणीतं वैराग्यशतकम् । त्रैलोक्यं युगपत्कराम्बुजलुउन्मुक्तावदालोकते जन्तूनां निजया गिरा परिणमयः सूक्तमाभाषते । स श्रीमान्भगवान्विचित्रविधिभिर्देवासुरैरर्चितो बीतत्रासविलासहासरमसः पायाजिनानां पतिः ॥१॥ यैः क्षुण्णाः प्रसरद्विवेकपैविना कोपादिभूमीभृतो योगाभ्यासपरश्वधेन मथितो यैर्मोहधात्रीरुहः । बद्धः संयमसिद्धमत्रविधिना यैः प्रौढकामज्वर- स्तान्मोक्षकसुखानुषङ्गरसिकान्वन्दामहे योगिनः ॥ २॥ यैस्त्यक्ता किल शाकिनीवदसमप्रेमाञ्चिता प्रेयसी लक्ष्मी प्राणसमापि पन्नगवधूवत्प्रोज्झिता दूरतः । १. ध्वान्तशत्रोः. २. रत्यधीन्द्र काम द्रोग्धुढेष्टुर्जिनात. ३. इव. ४. जिनस्य. ५. मुखकमलस्था. ६, कवेरस्य देशकालौ न ज्ञायेते. एकमेव पुस्तकमस्य शतकस्य प्रायः शुद्धं पनचतुष्टयात्मकं संवेगिसाधुसत्तमश्रीशान्तिविजयमुनिभिरमभ्यं प्रहितं तदाधारे- गैतन्मुद्रणं विहितम्. ७, वनेण.