पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० काव्यमाला। भूमानं बिभ्रतोऽपि प्रकटयति झटित्योजसा खेन हानि स्नेहस्योच्चैः पतङ्गप्रभृतितनुमतोऽवन्त्यनित्यत्वशून्या । यान्याहक्षेव साक्षात्कृतनयनपथातीतवस्तुखरूपा दैपी वर्तिः कुवृत्तीरपहरतुतरामर्हतां वागसौ वः ॥ १८ ॥ ज्योतिमैत्रं न यत्र प्रविचरति रुचिनैन्दवी न प्रकाश्यं यद्रासां चित्रभानोरनणुमणिरुचां गोचरे यच्च नैव । वस्तु प्रत्यक्षयन्ती तदपि मुदमितैः प्राप्तरूपैर्नुता या साईद्वारत्यरत्या वियुततनुलतान्त्रः क्रियादक्रमेण ॥ १२ ॥ सालंकारां करोति श्रुतिमति विशेदन्यायरलोद्भवधि श्रीमद्भिार्यमाणं गतमतिविभवैर्दुर्लभं भाखराङ्गम् । सत्चोदात्तवर्ष त्यैपरतविकृतेर्यसुला कुण्डलस्य क्षिप्रं विप्रक्रियाद्वो वचनमुपचितिं चिन्तितानां तदय॑म् ॥२०॥ नाश्रेयांसि श्रितानां न भयतरलता श्रूयते श्रौद्धदेवा- दश्रीणां नाश्रयोऽश्रु सुतिरतिन नवा विस्सा न श्रमो वः । नाविश्रम्मश्रुतिर्न श्रवणकटुवचो यत्र तत्स्थानमीयुः शुत्वा यां श्रीजिनस्याश्रियमभिभवतादौरसौ साक्श्रुतीष्टा ॥ २१ ॥ मिथ्यादृक्पाथसान्त तगुरुविपदावर्तगर्त गरीयः- सर्पकंदर्पसर्प प्रचरितकुनयानेकनकादिचक्रम् । यत्प्राप्य प्रोचरन्ति प्रततमपि भवाम्भोनिधि साधुबन्धं पातासोतायमानं तदवमपतनाज्जैनचन्द्रं वचो वः ॥ २२ ॥ सोन्मुद्भिर्जन्मवद्भिः शिखिभिरिव समाकर्णिता निर्णयन्ती क्लेशग्रीष्मोष्मशोष खमहिमभवनात्संहरन्ती रजांसि । विस्फूर्जनीतिधारानिकरपतनतः प्रावृषा या समाना माँनारेर्माननामाप्यपनुदतु भवस्वाशु सा सूनृता वाक् ॥ २३ ॥ १. पण्डितैः. २. विशदा न्याया नीतय एव रखानि, ३.जिनस्य. ४. यमात्. ७. पापपातात. ८. अपनयन्ती. ९. खकीयमाहात्म्य- भावाद. १. जिनस्य. । ५.जरा. ६. रक्षतात्.