पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनशतकम् । गृभुत्वात्तत्त्वगन्धाधिगमविषयतः संपतद्भिः समुद्भिः सद्भिः सद्भिरेिफैरिव मधुररवैश्वारुपक्षः सुदक्षैः । यत्प्राप्य प्राप्यते शं खरिनकरिमदाम्भोवदीप्तं वचो व- स्तक्लेशाश्लेषशोषोपशमकृतिविधि प्रत्यलंभूष्णु भूयात् ॥ १३ ॥ नानावणैर्विचित्रा रुचिरगुणशतैः कल्पितानल्पशोमा शुद्धाधिक्यान्महा; हृदि मुदमधिकं संदधाना ग्रहीतुः । शोटं वः सत्पटीवोत्कटकटुकफलाकार्यशीतस्य गौा- संपर्कात्कुर्वती श्रीसुखमतितनुतात्सा जितोत्सेकमूर्तेः ॥ १४ ॥ प्रोत्खातासंख्यदुःखाखिलजनसुखकृत्खण्डिताखण्डखेदं खनाभा मूर्खमुख्यप्रखलमुखरताशाखिशाखा "विलेखे। ख्याता वाग्लेखसंख्याप्रमुखशतमखाभ्यर्चिता खण्डशो वः संख्यं प्रेङ्क्षन्मनोमूविशिखमुखभिदः खण्डयत्वस्खलन्ती ।। १५ ॥ वर्णैः पूर्णाप्यवर्णा जनपरिचिताप्याप्तलोकानता साराप्युच्चैरेसारा रतिसुखकृदपि प्रास्तकंदर्पदर्पा ।.. या सन्निष्ठाप्यनिष्ठा प्रविदितजगतो भारतीनां रतीनां सा युष्माकं निमित्वं त्वरितमुपदधात्वित्यनेकप्रकारा ॥ १६ ॥ भद्रा द्रोणी समुंद्रे द्रविणवरनिधिग्र्धनायेऽपिधानः खापरत्वानूपपातापदि परिपततां चरी दुर्गमार्गे। युद्धे साध्वायुधश्रीः शशिसमयशसां योनिरीार्यगीर्या सा युष्माकं महाधिप्रधनविधुरताध्वस्तयेऽस्तु प्रशस्ता ॥ १७ ॥ १. इन्द्रगजदानोदकवत्. २. आप्तो जिनस्तस्पेदमाप्तम्. ३. समर्थम्. ४. नाशम् . ५. उत्कटकटुकं फलं यस्य तादृशं यदकार्य दुष्कर्म तदेव शीतं तस्य. मूर्तिर्यस्य । शान्ताकृतरित्यर्थः. ७. छेदने. ८. मोहरूप प्रेम. ९. जिनस्सं. १०. शुक्ला- दिवर्णरहिता. ११. भूमिस्थलोकैः. १२. अभिष्टता. १३. सारो गमनं तदहिता । स्थिरे- त्यर्थः. १४. रतिसुखं कृन्ततीति विरोधपरिहारः. १५. सनिष्पति शरहिता च. १६. भारती वाणी ईनां लक्ष्मीणां रतीनां च निमित्त खरितमुपदधातु. १७. नौका, १८. धनामिलाषेऽपिधानो मुद्रणरहितो द्रवणवरनिधिः. १९. निर्जलदेशगमनापदि खापः शोभनजलम्. २०. रथः. २१. आर्याणां तपखिनामार्यः स्वामी जिनस्तस्य गी:. ६.. जितगी