पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। कुमाहोग्रग्रहास्यापतिततनुभृत्स्तोममुन्मोचयन्ती चेतोभूप्रच्युति वः सुमतियति पुरोगस्य सा वाग्विवेयात् ॥ ७ ॥ निर्दोषा सन्निशीथाप्यक्तिथरचना सत्यहीनापि नित्यं सद्गुप्तिर्मोक्षदापि श्रुतयममहिमाप्युनतासत्कृतान्ता । द्विष्टार्था सार्थकापि स्खलितपरमताप्युन्नतासत्तमाया- मारोप्यात्सा पदव्यां प्रशमिपरिवृढब्राहयलं वोऽविलम्बम् ॥ ८ ॥ सत्या सत्यानताले तनुमति भविका सर्वदा सर्वदाग- स्तानेऽस्तानेकशर्मण्यपि विनिपतिते स्तूयमानीयमाना । नाशं नाशतितार्था भवतु कविशतैः पूरिताऑरिताशा गौर्वा गौर्वामपके मुनिपलपनभूर्वः सैदावासदावा ॥ ९ ॥ वाचो वोऽर्चामचिन्त्याचलचरणरुचेश्यूचुरन्मा चिराया- स्युच्चैस्ताश्चोरयन्त्यो रुचिमतिशुचयो नीचवाक्तारकाणाम् । याश्चण्डाश्चण्डव!रुच इव निचितं चित्तभूध्वान्तचित्या सचेतोम्भोजचक्र प्रचुररुचिचितं कुर्वते चित्रचाराः ॥ १० ॥ श्रोतृन्वृन्दारकादीन्प्रणिहितकरणानादराद्देशनायां संसद्यांसाध सद्यः परिणमति वचोऽईन्मुखान्निर्गतं सत् । तेषां भाषाविशेषिमिव विपदा विभागान्विमिन्ना- खैः खैर्वर्णैः सुवर्ण यदनुगुणयतात्खश्रुतौ तन्मनो वः ॥ ११ ॥ या चारिक्षारयोर्या प्रकृतिपुरुषयोः श्लिष्टयोखोटयन्ती संबधं निर्विबन्धं ललितपदगती रोमरामेव रम्या । सा वः शुक्लाभदेहा दहतु महदपि क्षुद्रपक्षद्रुमाणां -बृन्दं वृन्दारकादीश्वरसभसरसीभूषणा वाग्जिनस्य ॥ १२ ॥ १. निशीयो अन्यविशेषः, २. सती शोभना अहीना च. ३. असम्भविद्यमानः कृतान्तो यमो यस्थास; अन्यत्र सत्कृतान्ता शोभनसिद्धान्ता. ४. द्विष्टोऽर्थी द्रव्यादियया. ५. सर्व दातीति सर्वदा., . . पापविस्तारै. .७. वामपङ्के मिध्यादृष्टिहपकर्दमे नाशमयमाना लाच्छन्त्री: ८. रितां शत्रुतां श्यति सा. ९. सदावासो मोक्षस्तं ददति ते ज्ञानादय- स्तानवाति सा. .१०. मदनान्धकारसमूहेन. ११. पर्यायान्तरमनुभवति. १२. जलमिय, १३. जलदात १४. कर्मजीक्योः. १५. मनोहरवनितेव.