पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जिनशतकम् । दर्पं कंदर्पशत्रोष्टसिति भगवता भ्रंशयित्वा यदाप्तं क्रोधाद्वेषा विधायोद्धृतविततगुणं कार्मुकं तत्किमेतत् । आस्ते न्यस्तं लसयुगलमिति नृभिर्भाव्यते यत्र वक्त्रं तद्रष्टुर्विष्टपान्तर्गतनिखिलपदार्थाननर्थं हताद्वः ॥ ६ ॥ यत्कान्त्या त्याजितश्रीः क्षितिपतिरिव सत्कोषपत्रोरुदण्डै- राढ्योऽपि क्षीणदार्ढ्यो वसति वनभुवि व्रीडयेवाब्जखण्डः । तन्मौनीन्द्रं विनिद्रं स्फुरदधरदलं कण्ठनालोपलीनं दृग्भृङ्गासङ्गि गुर्वीं ग्लपयतु विपदं सन्मुखं युष्मदीयाम् ॥ ७॥ शान्तं श्वेतांशुशोचिःशुचिदशनमैशं स्यादृशां दृश्यमानं विश्वक्लेशोपशान्तं दिशदतिविशदश्लोकराशि प्रकाशम् । निःशेषश्रीनिशान्तं शरणमशरणे नाशिताशेषशङ्कं दिश्याद्वः शोभिताशं शिवमुपशमिनामीशितुः शश्वदास्यम् ॥ ८॥ दुष्टारिष्टानि दृष्टेऽप्यकृतविकृतिकान्येव निर्नामकानि क्षीयन्ते दक्षमक्ष्णां प्रविकसनकृति प्राणियूथस्य यत्र । नैशानीवांशुमालिन्यलिकुलमलिनान्यन्धकाराणि बन्धो- रूर्ध्वाधोमध्यलोकश्रितजनसमितेरास्यमस्यत्वघं तत् ॥९॥ व्यालम्बालोलनीलालकजलदयुजो राजमानाद्धिमानी- शुभ्रैर्दन्तैः सरदन्तैर् र्वरविवरभूतः प्रस्फुरद्गण्डशैलात् । यस्माद्गौः शुद्धवर्णा प्रभवति सुमनोमानसं नन्दयन्ती तज्जैनेन्द्रं हिमाद्रेरिव दिविजनदी वो नुदत्वास्यमेनः ॥१०॥ दुर्बोधो दुविधैर्यः प्रवररदमणीन्धारयन्मध्यसंस्था- नस्तश्रेष्ठौष्ठमुद्रो व्यसनशतशमप्रत्यलावाप्तिरुच्चैः । १. मुनीन्द्रसंबन्धि, २. न शमशं दुःखम्. ३. स्पष्टतरयशःसमूहम्. ४. दन्ता अग्रे निर्गताः पर्वतैकदेशा अपि. ५. सत्पर्यन्तैः. ६. विवरं मुखान्तरालं गुहाच. ७. गण्डा- वैव शैलाविति मुखपक्षे. ८. गङ्गा. ९. भाग्यहीनैः. १९. व्यसनशतशमे प्रत्यला समर्थी अवाप्तिर्यस्य सः.