पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । मौग्ध्यात्सारङ्गशावैर्वनगहनभुवि ध्यानवृत्तेर्विधातुः सिद्धेर्लेलिह्यते यत्तदवतु पतनादापदन्तः सदा वः ॥२५॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनहस्तवर्णनं नाम द्वितीयः परिच्छेदः । मल्लक्ष्म्या क्षिप्तदीप्ति प्रलपदलिरवैर्वारिणीन्दीवरं वो मङ्क्तुं शक्त्या वियुक्तं सदलमपि जये वाञ्छतीत्युच्छलच्छ्रि । हर्षोत्कर्षात्प्रफुल्लं किमिदमिति जनैः कल्प्यतेऽनल्पधीमि- यच्चक्षुर्वीक्ष्यमाणं क्षणमहितहतिं तत्तनोत्वाप्तवक्त्रम् ॥१ भास्वान्मास्वानपि स्वैर्घृणिभिरनणुभिर्यत्तमोऽनुत्तमं नो नेता नेतुं तनुत्वं तदतनिभ मनो मोहयन्मानवानाम् । मुष्णद्धिष्ण्यं गुणानामगुणमपि मुखं खण्डितामूर्तिकीर्ते- स्तथ्यं पथ्यं प्रथीयः प्रदिशतु दशनामीशुभिः शोभितं वः ॥ २ ॥ यस्य स्यादन्तरात्मा कलितमलिनिमा चञ्चलश्च स्वभावा- त्तुल्यार्द्धि स्पर्धयान्यं क्रमत इतिसहीतीव धात्रा व्यधायि । मर्यादार्थं यदन्तर्निहितनयनयोः सेतुबन्धायमानो नासावंशो जिनास्यं दिशतु शमशनैः शाश्वतं तद्भवद्भ्यः ॥ ३ ॥ सोत्कण्ठाः कण्ठपीठोल्युठितजरठरुक्तारहाराभिरामा बिभ्रत्योऽदभ्रमूर्तिस्तनभरमबलाः स्वर्भवो याः समायुः । ध्यानध्वंसं विधातुं विकृतिमकृत यत्प्रत्युत प्रेक्ष्यमाणं तास्वेवास्यं जिनस्य प्रणुदतु तदधं वः स्वरूपश्रियैव ॥ ४ ॥ स्पष्टं जुष्टं ललाटं विकटतरमतिस्निग्धलम्बालकान्तै: कान्तं शान्तं दृशां शं दिशदनुकुरुते दृश्यमानाङ्कपङ्कम् । यस्योद्यत्यार्वणैणाङ्कनशकलमलं तद्भवद्भाग्यपुष्टिं द्वेष्टुर्दुष्टाष्टकर्मद्विष उपचिनुतादास्यमस्यत्तमांसि ॥ ५॥ १. सदलं सपरिकरमपि. २, आप्तस्य जिनस्य मुखम्. ३. समर्थः. ४, अगुणं तमोगुणादिरहितमपि गुणानां सौन्दर्यादीनां धिण्यम्. ५. अण्डिता अमूर्तेः कामस्य कीर्तिर्येन तस्य जिनस्य. ६. अतिशयेन पृथु. ७..एव... मो. सुखमा ९. शीघ्रम्, १०. गौत्पश्चाः ११. समागताः,