पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला सुप्रापः प्रायशोऽस्मिञ्जिनवदननिधिर्बुद्धतत्त्वैः सुतत्त्वै- स्तत्त्वार्थं सत्वरं वस्त्वरयतु स गुरुर्बोद्धुमध्यामरूपम् ॥ ११ ॥ किं बिम्बं पद्मबन्धोर्नहि दहनमहस्तन्मनाग्नेदमिन्दो- स्तर्हि स्यात्सत्कलङ्कं तदपि न विकलं लाञ्छनेनैतदेवम् । दृष्ट्वा द्वेष्टुर्बलस्य प्रमुदितहृदयास्तर्क्यन्तेऽतिमुग्धा वध्वो मूर्ध्न्यद्रिभर्तुर्यदजितलपनं वस्तदेनस्तृणेढु ।। १२ ॥ मान्ये मान्येन कारि स्वदृगशुभतरात्रेतिकृष्णातिकृष्णा चक्रे चक्रे दिशां यत्सिततरयशसि भूलतारालतारा । रक्षारक्षालिनीवेत्यवहितविधिना यत्र पापात्त्रपापा- दव्यादव्यापदास्यं तदमरणगुरोर्वः सदन्तं सदन्तम् ॥ १३ ॥ वक्षस्याधोक्षजे श्रीः परिवसति सदेतिप्रसिद्धिं वृथार्था- मत्यर्थं भावयन्तोऽभिलषितविभवावाप्तितः कल्पयन्ति । सांक्षाल्लक्ष्मीरिहास्तेऽनवरतमिति यद्दर्शने याचकौघा- स्तद्वक्त्रं वैतरागं गुरुगदगहनध्वंसनाद्वो धिनोतु ॥ १४ ॥ श्रीमत्पौरंदरं दृग्नलिनघनवनं वानमप्यन्यदीप्ति प्रत्यक्षत्वेक्षणेन श्रवणपरिकरः स्वातिरक्तो बुधप्री: । स्वाभिर्यो दीधितीभिः कुरुत इतितरामाचरन्नप्यचण्ड- श्चण्डांशोः कर्म धर्माधिपलपनविधुर्वो विरुद्धं स वध्यात् ॥ १५ ॥ सद्बाणं सालकान्तं शिशिरधनतरच्छायमन्तर्द्विजानां राज्यापूर्णं सदन्तच्छदलसदसिकं काननं वाननं वः । १. प्रकटतरम्. २. दाहात्मकतेजोविशिष्टम्. ३. इन्द्रस्य. ४. अजितस्य जिनस्य ५. हिनस्तु, ६. कृष्णादप्यतिकृष्णा. ७. दिशां समूहे यद्गच्छत्सिततरं ८. कुटिलकनीनिका हक. ९. अरक्षा न विद्यते अन्या रक्षा यस्याः सा रक्षा. १०. अवहितेन धात्रा. ११. प्रपामापयति प्रापयति तस्मात्. १२. निरुपद्रवम्- १३. जिनस्य. १४. दन्तैः सहितम्.. १५. शोभनप्रान्तम्. १६. म्लानमपि. १७. प्रत्यक्ष- स्वेन यदीक्षणं वेन. १८. श्रवणौ कौँ श्रवणं च नक्षत्रम्.. १९. शोभना तिर्गतिः २०. बुधान्प्रीणयति. २१. अतिशयेन. १२. मुखपक्षे बाणः शब्दा. २३. दन्तानां पक्षिणां च पङ्गया. २४, इवार्थे वा. लपनं मुखम्. यशो यस्य.