पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५० काव्यमाला। तपस्तीत्रं तप्तं चरणमपि जीर्णं चिरतरं न चेच्चित्ते भावस्तुषपबनवत्सर्वमफलम् ॥ ८८ ॥ अथ वैराग्यप्रक्रमः । यदशुभरजःपाथो दृप्तेन्द्रियद्विरदाङ्कुशं कुशलकुसुमोद्यानं माद्यन्मनःकरिशृङ्खला । विरतिरमणीलीलावेश्म स्मरज्वरभेषजं शिवपथरथस्तद्वैराग्यं विमृश्य भवाभयः चण्डानिलः स्फुरितमब्दचयं दवार्चि- र्वृक्षव्रजं तिमिरमण्डलमर्कविम्बम् । वज्रं महीध्रनिवहं नयते यथान्तं वैराग्यमेकमपि कर्म तथा समग्रम् ॥ ९० ॥ नमस्या देवानां चरणवरिवस्या शुभगुरो- स्तपस्या निःसीमक्लमपदमुपास्या गुणवताम् । निषद्यारण्ये स्यात्करणदमविद्या च शिवदा विरागः क्रूरागःक्षपणनिपुणोऽन्तः स्फुरसि चेत् ।। ९१ ॥ भोगाकृष्णभुजंगभोगविषमानराज्यं रजःसंनिभं बन्धून्बन्धनिबन्धनानि विषयग्रामं विषान्नोपमम् । भूतिं भूतिसहोदरां तृणतुलं त्रैणं विदित्वा त्यजं. स्तेष्वासक्तिमनाविलो विलभते मुक्तिं विरक्तः पुमान् ॥ ९२ ॥ जिनेन्द्रपूजा गुरुपर्युपास्तिः सत्त्वानुकम्पा शुभपात्रदानम् । गुणानुरागः श्रुतिरागमस्य नृजन्मवृक्षस्य फलान्यमूनि ॥ १३ ॥ त्रिसंध्यं देवार्चां विरचय चयं प्रापय यशः श्रियः पात्रे वापं अनय नयमार्गं नय मनः । स्मरक्रोधाधारीन्दलय कलय प्राणिषु दयां जिनोक्तं सिद्धान्तं शृणु वृणु जवान्मुक्तिकमलाम् ॥ ९४ ॥ १. 'चारित्रम्' इति टीका.