पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सूक्तिमुक्तावली । कृत्वार्हत्पदपूजनं यतिजनं नत्वा विदित्वागमं हित्वा सङ्गमधर्मकर्मठधियां पात्रेषु दत्त्वा धनम् । गत्वा पद्धतिमुत्तमक्रमजुषां जित्वान्तरारिव्रजं स्मृत्वा १पञ्चनमस्क्रियां कुरु करक्रोडस्थमिष्टं सुखम् ॥ ९५ ।। प्रसरति यथा कीर्तिर्दिक्षु क्षपाकरसोदरा- 'भ्युदयजननी याति स्फीति यथा गुणसंततिः । कलयति यथा बृद्धिं धर्मः कुकर्महृतिक्षमः २सुलभकुशले न्याय्ये कार्यं तथा पथि वर्तनम् ॥ ९६ ॥३ भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरीं तदानीं मा कार्षीर्विषयविषवृक्षेषु वसतिम् । यतश्छायाप्येषां प्रथयति महामोहमचिरा- ४दयं जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति ।। ९७ ।। ५सोमप्रभाचार्यमभा च लोके वस्तु प्रकाशं कुरुते यथाशु । तथायमुच्चैरुपदेशलेशः शुभोत्सवज्ञानगुणांस्तनोति ॥ ९८ ॥ ६अभजदजितदेवाचार्यपट्टोदयाद्रि- द्युमणिविजयसिंहाचार्यपादारविन्दे । मधुकरसमतां यस्तेन सोमप्रभेण व्यरचि ७मुनिपनेत्रा सूक्तिमुक्तावलीयम् ॥ ९९ ॥ इति श्रीसोमप्रभाचार्यविरचिता सिन्दूरप्रकरापरपर्याया सूक्तिमुकावली । १. जिनमतप्रतिद्धा पञ्चपरमेष्ठिनमस्कृतिम्. २. 'कुशलसुलभे क-ख. ३. एत- च्छोकानन्तरं क-पुस्तके 'करे ग्लाध्यस्त्यागः शिरति गुरुपादप्रणमनं मुखे सत्या पाणी श्रुतमधिगतं च श्रवणयोः । हृदि खच्छा वृत्तिर्विजयि भुजयोः पौरुषमहो विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥' अयं श्लोकोऽधिकः. ४. 'विमुच्यनं दूरे भव जनमनःश. र्मसदनम् ख. ५. 'सोमप्रभाचार्यमभा च यन्न पुंसां तमःपङ्कमपाकरोति । तदप्यमु- ष्मिन्नुपदेशलेशे निशम्यमानेऽनिशमेति नाशम् ॥' अयं क-पुस्तकपाठः शृङ्गारवैराग्य- तरङ्गिणाधूतपाठसमानः । अत्र ग्रन्थकर्त्रा सोमप्रभाचार्य इति स्वकीयं नाम युक्त्या निवेशितम्, ६. अयं श्लोकः ख-ग-पुखकयोर्नास्ति, ७. मुनीन्द्रनायकेन. .