पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सूक्तिमुक्तावली । कान्तारं न यथेतरो ज्वलयितुं दक्षो दवाग्निं विना दावाग्निं न यथापरः शमयितुं शक्तो विनाम्भोधरम् । निष्णातः पवनं विना निरसितुं नान्यो यथाम्भोधरं कर्मौघं तपसा विना किमपरो हन्तुं समर्थस्तथा ॥ ८३ ॥ संतोषस्थूलमूल: प्रशमपरिकरस्कन्धबन्धप्रपञ्चः पञ्चाक्षीरोधशास्वः स्फुरदभयदलः शीलसंपत्प्रवालः । श्रद्धाम्भःपूरसेकाद्विपुलकुलवलैश्वर्यसौन्दर्यभोगः स्वर्गादिप्राप्तिपुष्पः शिवपदफलदः स्यात्तपःकल्पवृक्षः ॥ ८४ ॥ अथ भावनाप्रक्रमः। नीरागे तरुणीकटाक्षितमिव त्यागव्यपेतप्रभोः सेवाकष्टमिवोपरोपणमिवाम्भोजन्मनामश्मनि । विष्वग्वर्षमिवोषरक्षितितले दानाईदर्चातपः- स्वाध्यायाध्ययनादि निष्फलमनुष्ठानं विना भावनाम् ॥ ८५ ।। सर्वं ज्ञीप्सति पुण्यमीप्सति दयां धित्सत्यघं, मित्सति क्रोधं दित्सति दानशीलतपसां साफल्यमादित्सति । कल्याणोपचयं चिकीर्पति भवाम्भोधेस्तटं लिप्सते मुक्तिस्त्री परिरिप्सते यदि जनस्तद्भावयेद्भावनाम् ॥ ८६ ॥ विवेकवनसारिणीं प्रशमशर्मसंजीवनीं भवार्णवमहातरीं मदनदावमेघावलीम् । चलाक्षमृगवागुरां गुरुकषायशैलाशनिं निमुक्तिपथवेसरीं भजत भावनां किं परैः ॥ ८७ ।। धनं दत्वं वित्तं जिनवचनमभ्यस्तमखिलं क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत् । १. 'अपर हर्तुं समर्थ खना.. ३. पञ्चेन्द्रियाणि पश्चाक्षी, ३. निस्तारभोगः ग. ४. पपादपोऽयम्' क-ग. ५. 'मित्सति' क-ग. ६. खण्डयितुमिच्छति' इति टीका. ७. मार्गोपयुकामश्वतरीम. ५का०० गुरु