पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३८ काव्यमाला। किं ध्यानेन भवत्वशेषविषयत्यागैस्तपोभिः कृतं पूर्णं भावनयालमिन्द्रियजयैः पर्याप्तमाप्तागमैः । किं त्वेकं भवनाशनं कुरु गुरुप्रीत्या गुरोः शासनं सर्वे येन विना विनाथबलवत्स्वार्थाय नालं गुणाः ॥१६॥ अथ जिनमतप्रकमः। न देवं नादेवं न शुभगुरुमेनं न कुगुरुं न धर्मं नाधर्मं न गुणपरिणद्धं न विगुणम् । न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं विलोकन्ते लोका जिनवचनचक्षुर्विरहिताः ॥ १७ ॥ मानुष्यं विफलं वदन्ति हृदयं व्यर्थं वृथा श्रोत्रयो- र्निर्माणं गुणदोषभेदनकलां तेषामसंभाविनीम् । दुर्वारं नरकान्धकूपपतनं मुक्तिं बुधा दुर्लभां सार्वज्ञः समयो दयारसमयो येषां न कर्णातिथिः ॥ १८ ॥ पीयूषं विषवज्जलं ज्वलनवतेजस्तमःस्तोमव- न्मित्रं शात्रववत्स्रजं भुजगवच्चिन्तामणिं लोष्टवत् । ज्योत्स्नां ग्रीष्मजधर्मवत्स मनुते कारुण्यपण्यापणं जैनेन्द्रं मतमन्धदर्शनसमं यो दुर्मतिर्मन्यते ॥ १९ ॥ धर्मं जागरयत्यघं, विघटयत्युत्थापयत्युत्पथं भिन्ते मत्सरमुच्छिनत्ति कुनयं मश्नाति मिथ्यामतिम् । वैराग्यं वितनोति पुष्यति कृपां मुष्णाति तृष्णां च य- तज्जैनं मतमर्चति प्रथयति घ्यायत्यधीते कृती ॥ २० ॥ अथ संघप्रक्रमः रत्नानामिव रोहणक्षितिधरः स्वं तारकाणामिव स्वर्गः कल्पमहीरुहामिव सरः पङ्केरुहाणामिव । अथ 1 १. 'दमैः क. २. स्वामिरहितसैन्यवत्, ३. जिनमतद्वारम् ग. ४. 'सङ्घद्वारम्' ग. ५. 'रोहणः क.