पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सिद्धिप्रियस्तोत्रम् । स्वर्गापवर्गसुखपात्र जिनातिमात्रं यस्त्वां स्मरन्भुवनमित्र जिनाति मात्रम् । श्रीमन्ननन्त वर निर्वृतिकान्त कान्तां भव्यः स याति पदवीं व्रतिकान्तकान्ताम् ॥ १४ ॥ जन्माभिषेकमकरोत्सुरराजनामा यस्याश्रितो गुणगणैः सुरराज नामा । धर्मः करोत्वनलसं प्रति बोधनानि सिद्ध्यै मनः सपदि संप्रति वो धनानि ॥ १५॥ नास्तानि यानि महसा विधुनामितानि चेतस्तमांसि तपसा विधुनामि तानि । इत्याचरन्वरतपो गतकामिनीति शान्तिः पदं दिशतु मेऽगतकामिनीति ॥ १६ ॥ कुन्थुः क्षितौ क्षितिपतिर्गतमानसेनः पूर्वं पुनर्मुनिरभूद्धतमानसेनः । योऽसौ करोतु मम जन्तुदयानिधीनां संवर्धनानि विविधर्द्ध्युदयानि धीनाम् ॥ १७ ।। या ते शृणोति नितरामुदितानि दानं यच्छत्यमीप्सति न वा मुदिता निदानम् । सा नो करोति जनता जनकोपितापि चित्तं जिनार गुणभाजन कोपि तापि ॥ १८॥ मल्लेर्वचांस्यनिकृतीनि संभावनानि धर्मोपदेशमकृतीनि संभावनानि । १. जीर्यते वृद्धो भवति. २. मां मोक्षलक्ष्मीं त्रायते मात्रस्तम्, ३. मुक्तिप्रभो. ४. हे व्रतिक बतदानदक्ष, अन्तकान्तां यमस्य विनाशकां पदवीम्, ५. ना पुरुषो गुणगणैः अमा सह सुछु रराज. ६. गता कामिना नीतियस्मात्तपसः. ७, अगतान प्राप्ता कामिन्य ईतयच यत्र तादृशं पदम्. ८. अप्रमाणा सेना यस्य. ९. आगामिवाञ्छाम्. १०. हे जिन, हे अर. ११. कोपयुक्तं तापयुक्तं च चित्तं नो करोति. १२. भावनग्रा सहितानि. १३. सभाया अवनानि.