पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

30 काव्यमाला। किंचान्यत्सुरसुन्दरीकुचतटप्रान्तावनद्धोत्तम- प्रेङ्खद्वल्लकिनादझंकृतमहो तत्केन संवर्ण्यते ॥ २३ ॥ देव त्वत्प्रतिबिम्बमम्बुजदलोरेक्षणं पश्यतां यत्रासाकमहो महोत्सबरसो दृष्टेरियान्वर्तते । साक्षात्तत्र भवन्तमीक्षितवतां कल्याणकाले तदा देवानामनिमेषलोचनतया वृत्तः स किं वर्ण्यते ॥ २४ ॥ दृष्टं धाम रसायनस्य महतां दृष्टं निधीनां पदं दृष्टं सिद्धरसस्य सम सदनं दृष्टं च चिन्तामणेः । किं दृष्टैरथवानुषङ्गिकफलैरे भिर्मयाद्य ध्रुवं दृष्टं मुक्तिविवाहमङ्गलगृहं दृष्टे जिनश्रीगृहे ॥ २५ ॥ दृष्टस्त्वं जिनराजचन्द्र विकसद्भूपेन्द्रनेत्रोत्पले स्नातं त्वन्नुतिचन्द्रिकाम्भसि भवद्विद्वञ्चकोरोत्सवे । नीतश्चाद्य निदाघजः क्लमभरः शान्तिं मया गम्यते देव त्वद्गतचेतसैव भवतो भूयात्पुनर्दर्शनम् ॥ २६ ॥ इति श्रीभूषालकविप्रणीता जिनचतुर्थिशतिका ॥ समाप्तेयं जिनपञ्चस्तवी।

श्रीदेवनन्दिप्रणीतं सिद्धिप्रियस्तोत्रम् । सिद्धिप्रियैः प्रतिदिनं प्रतिभासमानै- र्जन्मप्रबन्धमथनैः प्रतिभासमानैः । श्रीनाभिराजतनुभूपदवीक्षणेन प्रापे जनैर्वितनुभूपदवी क्षणेन ॥१॥ येन स्मरास्त्रनिकरैरपराजितेन सिद्धिर्वधूर्ध्रुवमबोधि पराजितेन । १. जन्माभिषेके. २. स्तोत्रस्यास्य त्रिचतुराणि मूलपुस्तकान्येवोपलब्धानि, टीका तुन प्राता. एकस्मिन्मूलपुस्तके टिप्पणं वर्तते तदेवात्रोद्धृतम्, ३. देदीप्यमानैः. ४. प्रतिभया- जुपमैः, ५. नाभिराजतनुभूर्वृषभनाथखामी तवरणविलोकानेन. ६. वितनवो मुक्तास्तेषां भूर्मोक्षभूमिस्तस्याः पदवी मार्गो रत्नत्रयात्मकः, ७. परा उत्कृष्टा, अजितेन एतन्नात्रा जिनेन.